Translation C0ntents | Site Homepage | download in epub | download in pdf | Sanskrit Dictionary


Śrīmad Bhāgavata Purāna
in Sanskrit Canto 10-2 (24-45)

Canto 1 | Canto 2 | Canto 3a | Canto 3b | Canto 4a | Canto 4b |
Canto 5 | Canto 6 | Canto 7 | Canto 8 | Canto 9 | Canto 10-1 |
Canto 10-2 | Canto 10-3 | Canto 10-4 | Canto 11 | Canto 12 |


Additional characters used: ā ī ū ṛ ṝ ḷ ṅ ñ ṇ ṭ ḍ ś ṣ ṁ ḥ

Verse code example 1: 01010011 = 01-01-001-1 or: Canto 01 - chapter 01, verse 001, line 1
Verse code example 2: 03020072 = 03-02-007-2 or: Canto 03 - chapter 02, verse 007, line 2



10240010 śrī-śuka uvāca
10240011 bhagavān api tatraiva baladevena saṁyutaḥ
10240013 apaśyan nivasan gopān indra-yāga-kṛtodyamān
10240021 tad-abhijño 'pi bhagavān sarvātmā sarva-darśanaḥ
10240023 praśrayāvanato 'pṛcchad vṛddhān nanda-purogamān
10240031 kathyatāṁ me pitaḥ ko 'yaṁ sambhramo va upāgataḥ
10240033 kiṁ phalaṁ kasya voddeśaḥ kena vā sādhyate makhaḥ
10240041 etad brūhi mahān kāmo mahyaṁ śuśrūṣave pitaḥ
10240043 na hi gopyaṁ hi sadhūnāṁ kṛtyaṁ sarvātmanām iha
10240045 asty asva-para-dṛṣṭīnām amitrodāsta-vidviṣām
10240051 udāsīno 'ri-vad varjya
10240052 ātma-vat suhṛd ucyate
10240061 jñatvājñātvā ca karmāṇi jano 'yam anutiṣṭhati
10240063 viduṣaḥ karma-siddhiḥ syād yathā nāviduṣo bhavet
10240071 tatra tāvat kriyā-yogo bhavatāṁ kiṁ vicāritaḥ
10240073 atha vā laukikas tan me pṛcchataḥ sādhu bhaṇyatām
10240080 śrī-nanda uvāca
10240081 parjanyo bhagavān indro meghās tasyātma-mūrtayaḥ
10240083 te 'bhivarṣanti bhūtānāṁ prīṇanaṁ jīvanaṁ payaḥ
10240091 taṁ tāta vayam anye ca vārmucāṁ patim īśvaram
10240093 dravyais tad-retasā siddhair yajante kratubhir narāḥ
10240101 tac-cheṣeṇopajīvanti tri-varga-phala-hetave
10240103 puṁsāṁ puruṣa-kārāṇāṁ parjanyaḥ phala-bhāvanaḥ
10240111 ya enaṁ visṛjed dharmaṁ paramparyāgataṁ naraḥ
10240113 kāmād dveṣād bhayāl lobhāt sa vai nāpnoti śobhanam
10240120 śrī-śuka uvāca
10240121 vaco niśamya nandasya tathānyeṣāṁ vrajaukasām
10240123 indrāya manyuṁ janayan pitaraṁ prāha keśavaḥ
10240130 śrī-bhagavān uvāca
10240131 karmaṇā jāyate jantuḥ karmaṇaiva pralīyate
10240133 sukhaṁ duḥkhaṁ bhayaṁ kṣemaṁ karmaṇaivābhipadyate
10240141 asti ced īśvaraḥ kaścit phala-rūpy anya-karmaṇām
10240143 kartāraṁ bhajate so 'pi na hy akartuḥ prabhur hi saḥ
10240151 kim indreṇeha bhūtānāṁ sva-sva-karmānuvartinām
10240153 anīśenānyathā kartuṁ svabhāva-vihitaṁ nṛṇām
10240161 svabhāva-tantro hi janaḥ svabhāvam anuvartate
10240163 svabhāva-stham idaṁ sarvaṁ sa-devāsura-mānuṣam
10240171 dehān uccāvacāñ jantuḥ prāpyotsṛjati karmaṇā
10240173 śatrur mitram udāsīnaḥ karmaiva gurur īśvaraḥ
10240181 tasmāt sampūjayet karma svabhāva-sthaḥ sva-karma-kṛt
10240183 anjasā yena varteta tad evāsya hi daivatam
10240191 ājīvyaikataraṁ bhāvaṁ yas tv anyam upajīvati
10240193 na tasmād vindate kṣemaṁ jārān nāry asatī yathā
10240201 varteta brahmaṇā vipro rājanyo rakṣayā bhuvaḥ
10240203 vaiśyas tu vārtayā jīvec chūdras tu dvija-sevayā
10240211 kṛṣi-vāṇijya-go-rakṣā kusīdaṁ tūryam ucyate
10240213 vārtā catur-vidhā tatra vayaṁ go-vṛttayo 'niśam
10240221 sattvaṁ rajas tama iti sthity-utpatty-anta-hetavaḥ
10240223 rajasotpadyate viśvam anyonyaṁ vividhaṁ jagat
10240231 rajasā coditā meghā varṣanty ambūni sarvataḥ
10240233 prajās tair eva sidhyanti mahendraḥ kiṁ kariṣyati
10240241 na naḥ purojanapadā na grāmā na gṛhā vayam
10240243 vanaukasas tāta nityaṁ vana-śaila-nivāsinaḥ
10240251 tasmād gavāṁ brāhmaṇānām adreś cārabhyatāṁ makhaḥ
10240253 ya indra-yāga-sambhārās tair ayaṁ sādhyatāṁ makhaḥ
10240261 pacyantāṁ vividhāḥ pākāḥ sūpāntāḥ pāyasādayaḥ
10240263 saṁyāvāpūpa-śaṣkulyaḥ sarva-dohaś ca gṛhyatām
10240271 hūyantām agnayaḥ samyag brāhmaṇair brahma-vādibhiḥ
10240273 annaṁ bahu-guṇaṁ tebhyo deyaṁ vo dhenu-dakṣiṇāḥ
10240281 anyebhyaś cāśva-cāṇḍāla-patitebhyo yathārhataḥ
10240283 yavasaṁ ca gavāṁ dattvā giraye dīyatāṁ baliḥ
10240291 sv-alaṅkṛtā bhuktavantaḥ sv-anuliptāḥ su-vāsasaḥ
10240293 pradakṣiṇāṁ ca kuruta go-viprānala-parvatān
10240301 etan mama mataṁ tāta kriyatāṁ yadi rocate
10240303 ayaṁ go-brāhmaṇādrīṇāṁ mahyaṁ ca dayito makhaḥ
10240310 śrī-śuka uvāca
10240311 kālātmanā bhagavatā śakra-darpa-jighāṁsayā
10240313 proktaṁ niśamya nandādyāḥ sādhv agṛhṇanta tad-vacaḥ
10240321 tathā ca vyadadhuḥ sarvaṁ yathāha madhusūdanaḥ
10240323 vācayitvā svasty-ayanaṁ tad-dravyeṇa giri-dvijān
10240331 upahṛtya balīn samyag ādṛtā yavasaṁ gavām
10240333 go-dhanāni puraskṛtya giriṁ cakruḥ pradakṣiṇam
10240341 anāṁsy anaḍud-yuktāni te cāruhya sv-alaṅkṛtāḥ
10240343 gopyaś ca kṛṣṇa-vīryāṇi gāyantyaḥ sa-dvijāśiṣaḥ
10240351 kṛṣṇas tv anyatamaṁ rūpaṁ gopa-viśrambhaṇaṁ gataḥ
10240353 śailo 'smīti bruvan bhūri balim ādad bṛhad-vapuḥ
10240361 tasmai namo vraja-janaiḥ saha cakra ātmanātmane
10240363 aho paśyata śailo 'sau rūpī no 'nugrahaṁ vyadhāt
10240371 eṣo 'vajānato martyān kāma-rūpī vanaukasaḥ
10240373 hanti hy asmai namasyāmaḥ śarmaṇe ātmano gavām
10240381 ity adri-go-dvija-makhaṁ vāsudeva-pracoditāḥ
10240383 yathā vidhāya te gopā saha-kṛṣṇā vrajaṁ yayuḥ
10250010 śrī-śuka uvāca
10250011 indras tadātmanaḥ pūjāṁ vijñāya vihatāṁ nṛpa
10250013 gopebhyaḥ kṛṣṇa-nāthebhyo nandādibhyaś cukopa ha
10250021 gaṇaṁ sāṁvartakaṁ nāma meghānāṁ cānta-kārīṇām
10250023 indraḥ pracodayat kruddho vākyaṁ cāheśa-māny uta
10250031 aho śrī-mada-māhātmyaṁ gopānāṁ kānanaukasām
10250033 kṛṣṇaṁ martyam upāśritya ye cakrur deva-helanam
10250041 yathādṛḍhaiḥ karma-mayaiḥ kratubhir nāma-nau-nibhaiḥ
10250043 vidyām ānvīkṣikīṁ hitvā titīrṣanti bhavārṇavam
10250051 vācālaṁ bāliśaṁ stabdham ajñaṁ paṇḍita-māninam
10250053 kṛṣṇaṁ martyam upāśritya gopā me cakrur apriyam
10250061 eṣāṁ śriyāvaliptānāṁ kṛṣṇenādhmāpitātmanām
10250063 dhunuta śrī-mada-stambhaṁ paśūn nayata saṅkṣayam
10250071 ahaṁ cairāvataṁ nāgam āruhyānuvraje vrajam
10250073 marud-gaṇair mahā-vegair nanda-goṣṭha-jighāṁsayā
10250080 śrī-śuka uvāca
10250081 itthaṁ maghavatājñaptā meghā nirmukta-bandhanāḥ
10250083 nanda-gokulam āsāraiḥ pīḍayām āsur ojasā
10250091 vidyotamānā vidyudbhiḥ stanantaḥ stanayitnubhiḥ
10250093 tīvrair marud-gaṇair nunnā vavṛṣur jala-śarkarāḥ
10250101 sthūṇā-sthūlā varṣa-dhārā muñcatsv abhreṣv abhīkṣṇaśaḥ
10250103 jalaughaiḥ plāvyamānā bhūr nādṛśyata natonnatam
10250111 aty-āsārāti-vātena paśavo jāta-vepanāḥ
10250113 gopā gopyaś ca śītārtā govindaṁ śaraṇaṁ yayuḥ
10250121 śiraḥ sutāṁś ca kāyena pracchādyāsāra-pīḍitāḥ
10250123 vepamānā bhagavataḥ pāda-mūlam upāyayuḥ
10250131 kṛṣṇa kṛṣṇa mahā-bhāga tvan-nāthaṁ gokulaṁ prabho
10250133 trātum arhasi devān naḥ kupitād bhakta-vatsala
10250141 śilā-varṣāti-vātena hanyamānam acetanam
10250143 nirīkṣya bhagavān mene kupitendra-kṛtaṁ hariḥ
10250151 apartv aty-ulbaṇaṁ varṣam ati-vātaṁ śilā-mayam
10250153 sva-yāge vihate 'smābhir indro nāśāya varṣati
10250161 tatra pratividhiṁ samyag ātma-yogena sādhaye
10250163 lokeśa-mānināṁ mauḍhyād dhaniṣye śrī-madaṁ tamaḥ
10250171 na hi sad-bhāva-yuktānāṁ surāṇām īśa-vismayaḥ
10250173 matto 'satāṁ māna-bhaṅgaḥ praśamāyopakalpate
10250181 tasmān mac-charaṇaṁ goṣṭhaṁ man-nāthaṁ mat-parigraham
10250183 gopāye svātma-yogena so 'yaṁ me vrata āhitaḥ
10250191 ity uktvaikena hastena kṛtvā govardhanācalam
10250193 dadhāra līlayā viṣṇuś chatrākam iva bālakaḥ
10250201 athāha bhagavān gopān he 'mba tāta vrajaukasaḥ
10250203 yathopajoṣaṁ viśata giri-gartaṁ sa-go-dhanāḥ
10250211 na trāsa iha vaḥ kāryo mad-dhastādri-nipātanāt
10250213 vāta-varṣa-bhayenālaṁ tat-trāṇaṁ vihitaṁ hi vaḥ
10250221 tathā nirviviśur gartaṁ kṛṣṇāśvāsita-mānasaḥ
10250223 yathāvakāśaṁ sa-dhanāḥ sa-vrajāḥ sopajīvinaḥ
10250231 kṣut-tṛḍ-vyathāṁ sukhāpekṣāṁ hitvā tair vraja-vāsibhiḥ
10250233 vīkṣyamāṇo dadhārādriṁ saptāhaṁ nācalat padāt
10250241 kṛṣṇa-yogānubhāvaṁ taṁ niśamyendro 'ti-vismitaḥ
10250243 nistambho bhraṣṭa-saṅkalpaḥ svān meghān sannyavārayat
10250251 khaṁ vyabhram uditādityaṁ vāta-varṣaṁ ca dāruṇam
10250253 niśamyoparataṁ gopān govardhana-dharo 'bravīt
10250261 niryāta tyajata trāsaṁ gopāḥ sa-strī-dhanārbhakāḥ
10250263 upārataṁ vāta-varṣaṁ vyuda-prāyāś ca nimnagāḥ
10250271 tatas te niryayur gopāḥ svaṁ svam ādāya go-dhanam
10250273 śakaṭoḍhopakaraṇaṁ strī-bāla-sthavirāḥ śanaiḥ
10250281 bhagavān api taṁ śailaṁ sva-sthāne pūrva-vat prabhuḥ
10250283 paśyatāṁ sarva-bhūtānāṁ sthāpayām āsa līlayā
10250291 taṁ prema-vegān nirbhṛtā vrajaukaso
10250292 yathā samīyuḥ parirambhaṇādibhiḥ
10250293 gopyaś ca sa-sneham apūjayan mudā
10250294 dadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ
10250301 yaśodā rohiṇī nando rāmaś ca balināṁ varaḥ
10250303 kṛṣṇam āliṅgya yuyujur āśiṣaḥ sneha-kātarāḥ
10250311 divi deva-gaṇāḥ siddhāḥ sādhyā gandharva-cāraṇāḥ
10250313 tuṣṭuvur mumucus tuṣṭāḥ puṣpa-varṣāṇi pārthiva
10250321 śaṅkha-dundubhayo nedur divi deva-pracoditāḥ
10250323 jagur gandharva-patayas tumburu-pramukhā nṛpa
10250331 tato 'nuraktaiḥ paśupaiḥ pariśrito rājan sva-goṣṭhaṁ sa-balo 'vrajad dhariḥ
10250333 tathā-vidhāny asya kṛtāni gopikā gāyantya īyur muditā hṛdi-spṛśaḥ
10260010 śrī-śuka uvāca
10260011 evaṁ-vidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te
10260013 atad-vīrya-vidaḥ procuḥ samabhyetya su-vismitāḥ
10260021 bālakasya yad etāni karmāṇy aty-adbhutāni vai
10260023 katham arhaty asau janma grāmyeṣv ātma-jugupsitam
10260031 yaḥ sapta-hāyano bālaḥ kareṇaikena līlayā
10260033 kathaṁ bibhrad giri-varaṁ puṣkaraṁ gaja-rāḍ iva
10260041 tokenāmīlitākṣeṇa pūtanāyā mahaujasaḥ
10260043 pītaḥ stanaḥ saha prāṇaiḥ kāleneva vayas tanoḥ
10260051 hinvato 'dhaḥ śayānasya māsyasya caraṇāv udak
10260053 ano 'patad viparyastaṁ rudataḥ prapadāhatam
10260061 eka-hāyana āsīno hriyamāṇo vihāyasā
10260063 daityena yas tṛṇāvartam ahan kaṇṭha-grahāturam
10260071 kvacid dhaiyaṅgava-stainye mātrā baddha udūkhale
10260073 gacchann arjunayor madhye bāhubhyāṁ tāv apātayat
10260081 vane sañcārayan vatsān sa-rāmo bālakair vṛtaḥ
10260083 hantu-kāmaṁ bakaṁ dorbhyāṁ mukhato 'rim apāṭayat
10260091 vatseṣu vatsa-rūpeṇa praviśantaṁ jighāṁsayā
10260093 hatvā nyapātayat tena kapitthāni ca līlayā
10260101 hatvā rāsabha-daiteyaṁ tad-bandhūṁś ca balānvitaḥ
10260103 cakre tāla-vanaṁ kṣemaṁ paripakva-phalānvitam
10260111 pralambaṁ ghātayitvograṁ balena bala-śālinā
10260113 amocayad vraja-paśūn gopāṁś cāraṇya-vahnitaḥ
10260121 āśī-viṣatamāhīndraṁ damitvā vimadaṁ hradāt
10260123 prasahyodvāsya yamunāṁ cakre 'sau nirviṣodakām
10260131 dustyajaś cānurāgo 'smin sarveṣāṁ no vrajaukasām
10260133 nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham
10260141 kva sapta-hāyano bālaḥ kva mahādri-vidhāraṇam
10260143 tato no jāyate śaṅkā vraja-nātha tavātmaje
10260150 śrī-nanda uvāca
10260151 śrūyatāṁ me vaco gopā vyetu śaṅkā ca vo 'rbhake
10260153 enam kumāram uddiśya gargo me yad uvāca ha
10260161 varṇās trayaḥ kilāsyāsan gṛhṇato 'nu-yugaṁ tanūḥ
10260163 śuklo raktas tathā pīta idānīṁ kṛṣṇatāṁ gataḥ
10260171 prāgayaṁ vasudevasya kvacij jātas tavātmajaḥ
10260173 vāsudeva iti śrīmān abhijñāḥ sampracakṣate
10260181 bahūni santi nāmāni rūpāṇi ca sutasya te
10260183 guṇa-karmānurūpāṇi tāny ahaṁ veda no janāḥ
10260191 eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ
10260193 anena sarva-durgāṇi yūyam añjas tariṣyatha
10260201 purānena vraja-pate sādhavo dasyu-pīḍitāḥ
10260203 arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ
10260211 ya etasmin mahā-bhāge prītiṁ kurvanti mānavāḥ
10260213 nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ
10260221 tasmān nanda kumāro 'yaṁ nārāyaṇa-samo guṇaiḥ
10260223 śriyā kīrtyānubhāvena tat-karmasu na vismayaḥ
10260231 ity addhā māṁ samādiśya garge ca sva-gṛhaṁ gate
10260233 manye nārāyaṇasyāṁśaṁ kṛṣṇam akliṣṭa-kāriṇam
10260241 iti nanda-vacaḥ śrutvā garga-gītaṁ taṁ vrajaukasaḥ
10260243 muditā nandam ānarcuḥ kṛṣṇaṁ ca gata-vismayāḥ
10260251 deve varṣati yajña-viplava-ruṣā vajrāsma-varṣānilaiḥ
10260252 sīdat-pāla-paśu-striy ātma-śaraṇaṁ dṛṣṭvānukampy utsmayan
10260253 utpāṭyaika-kareṇa śailam abalo līlocchilīndhraṁ yathā
10260254 bibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām
10270010 śrī-śuka uvāca
10270011 govardhane dhṛte śaile āsārād rakṣite vraje
10270013 go-lokād āvrajat kṛṣṇaṁ surabhiḥ śakra eva ca
10270021 vivikta upasaṅgamya vrīḍītaḥ kṛta-helanaḥ
10270023 pasparśa pādayor enaṁ kirīṭenārka-varcasā
10270031 dṛṣṭa-śrutānubhāvo 'sya kṛṣṇasyāmita-tejasaḥ
10270033 naṣṭa-tri-lokeśa-mada idam āha kṛtāñjaliḥ
10270040 indra uvāca
10270041 viśuddha-sattvaṁ tava dhāma śāntaṁ tapo-mayaṁ dhvasta-rajas-tamaskam
10270043 māyā-mayo 'yaṁ guṇa-sampravāho na vidyate te grahaṇānubandhaḥ
10270051 kuto nu tad-dhetava īśa tat-kṛtā lobhādayo ye 'budha-linga-bhāvāḥ
10270053 tathāpi daṇḍaṁ bhagavān bibharti dharmasya guptyai khala-nigrahāya
10270061 pitā gurus tvaṁ jagatām adhīśo duratyayaḥ kāla upātta-daṇḍaḥ
10270063 hitāya cecchā-tanubhiḥ samīhase mānaṁ vidhunvan jagad-īśa-māninām
10270071 ye mad-vidhājñā jagad-īśa-māninas tvāṁ vīkṣya kāle 'bhayam āśu tan-madam
10270073 hitvārya-mārgaṁ prabhajanty apasmayā īhā khalānām api te 'nuśāsanam
10270081 sa tvaṁ mamaiśvarya-mada-plutasya kṛtāgasas te 'viduṣaḥ prabhāvam
10270083 kṣantuṁ prabho 'thārhasi mūḍha-cetaso maivaṁ punar bhūn matir īśa me 'satī
10270091 tavāvatāro 'yam adhokṣajeha bhuvo bharāṇām uru-bhāra-janmanām
10270093 camū-patīnām abhavāya deva bhavāya yuṣmac-caraṇānuvartinām
10270101 namas tubhyaṁ bhagavate puruṣāya mahātmane
10270103 vāsudevāya kṛṣṇāya sātvatāṁ pataye namaḥ
10270111 svacchandopātta-dehāya viśuddha-jñāna-mūrtaye
10270113 sarvasmai sarva-bījāya sarva-bhūtātmane namaḥ
10270121 mayedaṁ bhagavan goṣṭha-nāśāyāsāra-vāyubhiḥ
10270123 ceṣṭitaṁ vihate yajñe māninā tīvra-manyunā
10270131 tvayeśānugṛhīto 'smi dhvasta-stambho vṛthodyamaḥ
10270133 īśvaraṁ gurum ātmānaṁ tvām ahaṁ śaraṇaṁ gataḥ
10270140 śrī-śuka uvāca
10270141 evaṁ saṅkīrtitaḥ kṛṣṇo maghonā bhagavān amum
10270143 megha-gambhīrayā vācā prahasann idam abravīt
10270150 śrī-bhagavān uvāca
10270151 mayā te 'kāri maghavan makha-bhaṅgo 'nugṛhṇatā
10270153 mad-anusmṛtaye nityaṁ mattasyendra-śriyā bhṛśam
10270161 mām aiśvarya-śrī-madāndho daṇḍa pāṇiṁ na paśyati
10270163 taṁ bhraṁśayāmi sampadbhyo yasya cecchāmy anugraham
10270171 gamyatāṁ śakra bhadraṁ vaḥ kriyatāṁ me 'nuśāsanam
10270173 sthīyatāṁ svādhikāreṣu yuktair vaḥ stambha-varjitaiḥ
10270181 athāha surabhiḥ kṛṣṇam abhivandya manasvinī
10270183 sva-santānair upāmantrya gopa-rūpiṇam īśvaram
10270190 surabhir uvāca
10270191 kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-sambhava
10270193 bhavatā loka-nāthena sa-nāthā vayam acyuta
10270201 tvaṁ naḥ paramakaṁ daivaṁ tvaṁ na indro jagat-pate
10270203 bhavāya bhava go-vipra devānāṁ ye ca sādhavaḥ
10270211 indraṁ nas tvābhiṣekṣyāmo brahmaṇā coditā vayam
10270213 avatīrṇo 'si viśvātman bhūmer bhārāpanuttaye
10270220 śṛī-śuka uvāca
10270221 evaṁ kṛṣṇam upāmantrya surabhiḥ payasātmanaḥ
10270223 jalair ākāśa-gaṅgāyā airāvata-karoddhṛtaiḥ
10270231 indraḥ surarṣibhiḥ sākaṁ codito deva-mātṛbhiḥ
10270233 abhyasiñcata dāśārhaṁ govinda iti cābhyadhāt
10270241 tatrāgatās tumburu-nāradādayo gandharva-vidyādhara-siddha-cāraṇāḥ
10270243 jagur yaśo loka-malāpahaṁ hareḥ surāṅganāḥ sannanṛtur mudānvitāḥ
10270251 taṁ tuṣṭuvur deva-nikāya-ketavo hy avākiraṁś cādbhuta-puṣpa-vṛṣṭibhiḥ
10270253 lokāḥ parāṁ nirvṛtim āpnuvaṁs trayo gāvas tadā gām anayan payo-drutām
10270261 nānā-rasaughāḥ sarito vṛkṣā āsan madhu-sravāḥ
10270263 akṛṣṭa-pacyauṣadhayo girayo 'bibhran un maṇīn
10270271 kṛṣṇe 'bhiṣikta etāni sarvāṇi kuru-nandana
10270273 nirvairāṇy abhavaṁs tāta krūrāṇy api nisargataḥ
10270281 iti go-gokula-patiṁ govindam abhiṣicya saḥ
10270283 anujñāto yayau śakro vṛto devādibhir divam
10280010 śrī-bādarāyaṇir uvāca
10280011 ekādaśyāṁ nirāhāraḥ samabhyarcya janārdanam
10280013 snātuṁ nandas tu kālindyāṁ dvādaśyāṁ jalam āviśat
10280021 taṁ gṛhītvānayad bhṛtyo varuṇasyāsuro 'ntikam
10280023 avajñāyāsurīṁ velāṁ praviṣṭam udakaṁ niśi
10280031 cukruśus tam apaśyantaḥ kṛṣṇa rāmeti gopakāḥ
10280033 bhagavāṁs tad upaśrutya pitaraṁ varuṇāhṛtam
10280035 tad-antikaṁ gato rājan svānām abhaya-do vibhuḥ
10280041 prāptaṁ vīkṣya hṛṣīkeśaṁ loka-pālaḥ saparyayā
10280043 mahatyā pūjayitvāha tad-darśana-mahotsavaḥ
10280050 śrī-varuṇa uvāca
10280051 adya me nibhṛto deho 'dyaivārtho 'dhigataḥ prabho
10280053 tvat-pāda-bhājo bhagavann avāpuḥ pāram adhvanaḥ
10280061 namas tubhyaṁ bhagavate brahmaṇe paramātmane
10280063 na yatra śrūyate māyā loka-sṛṣṭi-vikalpanā
10280071 ajānatā māmakena mūḍhenākārya-vedinā
10280073 ānīto 'yaṁ tava pitā tad bhavān kṣantum arhati
10280081 mamāpy anugrahaṁ kṛṣṇa kartum arhasy aśeṣa-dṛk
10280083 govinda nīyatām eṣa pitā te pitṛ-vatsala
10280090 śrī-śuka uvāca
10280091 evaṁ prasāditaḥ kṛṣṇo bhagavān īśvareśvaraḥ
10280093 ādāyāgāt sva-pitaraṁ bandhūnāṁ cāvahan mudam
10280101 nandas tv atīndriyaṁ dṛṣṭvā loka-pāla-mahodayam
10280103 kṛṣṇe ca sannatiṁ teṣāṁ jñātibhyo vismito 'bravīt
10280111 te cautsukya-dhiyo rājan matvā gopās tam īśvaram
10280113 api naḥ sva-gatiṁ sūkṣmām upādhāsyad adhīśvaraḥ
10280121 iti svānāṁ sa bhagavān vijñāyākhila-dṛk svayam
10280123 saṅkalpa-siddhaye teṣāṁ kṛpayaitad acintayat
10280131 jano vai loka etasminn avidyā-kāma-karmabhiḥ
10280133 uccāvacāsu gatiṣu na veda svāṁ gatiṁ bhraman
10280141 iti sañcintya bhagavān mahā-kāruṇiko hariḥ
10280143 darśayām āsa lokaṁ svaṁ gopānāṁ tamasaḥ param
10280151 satyaṁ jñānam anantaṁ yad brahma-jyotiḥ sanātanam
10280153 yad dhi paśyanti munayo guṇāpāye samāhitāḥ
10280161 te tu brahma-hradam nītā magnāḥ kṛṣṇena coddhṛtāḥ
10280163 dadṛśur brahmaṇo lokaṁ yatrākrūro 'dhyagāt purā
10280171 nandādayas tu taṁ dṛṣṭvā paramānanda-nivṛtāḥ
10280173 kṛṣṇaṁ ca tatra cchandobhiḥ stūyamānaṁ su-vismitāḥ
10290010 śrī-bādarāyaṇir uvāca
10290011 bhagavān api tā rātṛīḥ śāradotphulla-mallikāḥ
10290013 vīkṣya rantuṁ manaś cakre yoga-māyām upāśritaḥ
10290021 tadoḍurājaḥ kakubhaḥ karair mukhaṁ prācyā vilimpann aruṇena śantamaiḥ
10290023 sa carṣaṇīnām udagāc chuco mṛjan priyaḥ priyāyā iva dīrgha-darśanaḥ
10290031 dṛṣṭvā kumudvantam akhaṇḍa-maṇḍalaṁ
10290032 ramānanābhaṁ nava-kuṅkumāruṇam
10290033 vanaṁ ca tat-komala-gobhī rañjitaṁ
10290034 jagau kalaṁ vāma-dṛśāṁ manoharam
10290041 niśamya gītāṁ tad anaṅga-vardhanaṁ vraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥ
10290043 ājagmur anyonyam alakṣitodyamāḥ sa yatra kānto java-lola-kuṇḍalāḥ
10290051 duhantyo 'bhiyayuḥ kāścid dohaṁ hitvā samutsukāḥ
10290053 payo 'dhiśritya saṁyāvam anudvāsyāparā yayuḥ
10290061 pariveṣayantyas tad dhitvā pāyayantyaḥ śiśūn payaḥ
10290063 śuśrūṣantyaḥ patīn kāścid aśnantyo 'pāsya bhojanam
10290071 limpantyaḥ pramṛjantyo 'nyā añjantyaḥ kāśca locane
10290073 vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṁ yayuḥ
10290081 tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛ-bandhubhiḥ
10290083 govindāpahṛtātmāno na nyavartanta mohitāḥ
10290091 antar-gṛha-gatāḥ kāścid gopyo 'labdha-vinirgamāḥ
10290093 kṛṣṇaṁ tad-bhāvanā-yuktā dadhyur mīlita-locanāḥ
10290101 duḥsaha-preṣṭha-viraha-tīvra-tāpa-dhutāśubhāḥ
10290103 dhyāna-prāptācyutāśleṣa-nirvṛtyā kṣīṇa-maṅgalāḥ
10290111 tam eva paramātmānaṁ jāra-buddhyāpi saṅgatāḥ
10290113 jahur guṇa-mayaṁ dehaṁ sadyaḥ prakṣīṇa-bandhanāḥ
10290120 śrī-parīkṣid uvāca
10290121 kṛṣṇaṁ viduḥ paraṁ kāntaṁ na tu brahmatayā mune
10290123 guṇa-pravāhoparamas tāsāṁ guṇa-dhiyāṁ katham
10290130 śrī-śuka uvāca
10290131 uktaṁ purastād etat te caidyaḥ siddhiṁ yathā gataḥ
10290133 dviṣann api hṛṣīkeśaṁ kim utādhokṣaja-priyāḥ
10290141 nṛṇāṁ niḥśreyasārthāya vyaktir bhagavato nṛpa
10290143 avyayasyāprameyasya nirguṇasya guṇātmanaḥ
10290151 kāmaṁ krodhaṁ bhayaṁ sneham aikyaṁ sauhṛdam eva ca
10290153 nityaṁ harau vidadhato yānti tan-mayatāṁ hi te
10290161 na caivaṁ vismayaḥ kāryo bhavatā bhagavaty aje
10290163 yogeśvareśvare kṛṣṇe yata etad vimucyate
10290171 tā dṛṣṭvāntikam āyātā bhagavān vraja-yoṣitaḥ
10290173 avadad vadatāṁ śreṣṭho vācaḥ peśair vimohayan
10290180 śrī-bhagavān uvāca
10290181 svāgataṁ vo mahā-bhāgāḥ priyaṁ kiṁ karavāṇi vaḥ
10290183 vrajasyānāmayaṁ kaccid brūtāgamana-kāraṇam
10290191 rajany eṣā ghora-rūpā ghora-sattva-niṣevitā
10290193 pratiyāta vrajaṁ neha stheyaṁ strībhiḥ su-madhyamāḥ
10290201 mātaraḥ pitaraḥ putrā bhrātaraḥ patayaś ca vaḥ
10290203 vicinvanti hy apaśyanto mā kṛḍhvaṁ bandhu-sādhvasam
10290211 dṛṣṭaṁ vanaṁ kusumitaṁ rākeśa-kara-rañjitam
10290213 yamunānila-līlaijat taru-pallava-śobhitam
10290221 tad yāta mā ciraṁ goṣṭhaṁ śuśrūṣadhvaṁ patīn satīḥ
10290223 krandanti vatsā bālāś ca tān pāyayata duhyata
10290231 atha vā mad-abhisnehād bhavatyo yantritāśayāḥ
10290233 āgatā hy upapannaṁ vaḥ prīyante mayi jantavaḥ
10290241 bhartuḥ śuśrūṣaṇaṁ strīṇāṁ paro dharmo hy amāyayā
10290243 tad-bandhūnāṁ ca kalyāṇaḥ prajānāṁ cānupoṣaṇam
10290251 duḥśīlo durbhago vṛddho jaḍo rogy adhano 'pi vā
10290253 patiḥ strībhir na hātavyo lokepsubhir apātakī
10290261 asvargyam ayaśasyaṁ ca phalgu kṛcchraṁ bhayāvaham
10290263 jugupsitaṁ ca sarvatra hy aupapatyaṁ kula-striyaḥ
10290271 śravaṇād darśanād dhyānān mayi bhāvo 'nukīrtanāt
10290273 na tathā sannikarṣeṇa pratiyāta tato gṛhān
10290280 śrī-śuka uvāca
10290281 iti vipriyam ākarṇya gopyo govinda-bhāṣitam
10290283 viṣaṇṇā bhagna-saṅkalpāś cintām āpur duratyayām
10290291 kṛtvā mukhāny ava śucaḥ śvasanena śuṣyad
10290292 bimbādharāṇi caraṇena bhuvaḥ likhantyaḥ
10290293 asrair upātta-masibhiḥ kuca-kuṅkumāni
10290294 tasthur mṛjantya uru-duḥkha-bharāḥ sma tūṣṇīm
10290301 preṣṭhaṁ priyetaram iva pratibhāṣamāṇaṁ
10290302 kṛṣṇaṁ tad-artha-vinivartita-sarva-kāmāḥ
10290303 netre vimṛjya ruditopahate sma kiñcit
10290304 saṁrambha-gadgada-giro 'bruvatānuraktāḥ
10290310 śrī-gopya ūcuḥ
10290311 maivaṁ vibho 'rhati bhavān gadituṁ nṛ-śaṁsaṁ
10290312 santyajya sarva-viṣayāṁs tava pāda-mūlam
10290313 bhaktā bhajasva duravagraha mā tyajāsmān
10290314 devo yathādi-puruṣo bhajate mumukṣūn
10290321 yat paty-apatya-suhṛdām anuvṛttir aṅga
10290322 strīṇāṁ sva-dharma iti dharma-vidā tvayoktam
10290323 astv evam etad upadeśa-pade tvayīśe
10290324 preṣṭho bhavāṁs tanu-bhṛtāṁ kila bandhur ātmā
10290331 kurvanti hi tvayi ratiṁ kuśalāḥ sva ātman
10290332 nitya-priye pati-sutādibhir ārti-daiḥ kim
10290333 tan naḥ prasīda parameśvara mā sma chindyā
10290334 āśāṁ dhṛtāṁ tvayi cirād aravinda-netra
10290341 cittaṁ sukhena bhavatāpahṛtaṁ gṛheṣu
10290342 yan nirviśaty uta karāv api gṛhya-kṛtye
10290343 pādau padaṁ na calatas tava pāda-mūlād
10290344 yāmaḥ kathaṁ vrajam atho karavāma kiṁ vā
10290351 siñcāṅga nas tvad-adharāmṛta-pūrakeṇa
10290352 hāsāvaloka-kala-gīta-ja-hṛc-chayāgnim
10290353 no ced vayaṁ virahajāgny-upayukta-dehā
10290354 dhyānena yāma padayoḥ padavīṁ sakhe te
10290361 yarhy ambujākṣa tava pāda-talaṁ ramāyā
10290362 datta-kṣaṇaṁ kvacid araṇya-jana-priyasya
10290363 asprākṣma tat-prabhṛti nānya-samakṣam añjaḥ
10290364 sthātuṁs tvayābhiramitā bata pārayāmaḥ
10290371 śrīr yat padāmbuja-rajaś cakame tulasyā
10290372 labdhvāpi vakṣasi padaṁ kila bhṛtya-juṣṭam
10290373 yasyāḥ sva-vīkṣaṇa utānya-sura-prayāsas
10290374 tadvad vayaṁ ca tava pāda-rajaḥ prapannāḥ
10290381 tan naḥ prasīda vṛjinārdana te 'nghri-mūlaṁ
10290382 prāptā visṛjya vasatīs tvad-upāsanāśāḥ
10290383 tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma
10290384 taptātmanāṁ puruṣa-bhūṣaṇa dehi dāsyam
10290391 vīkṣyālakāvṛta-mukhaṁ tava kuṇdala-śrī
10290392 gaṇḍa-sthalādhara-sudhaṁ hasitāvalokam
10290393 dattābhayaṁ ca bhuja-daṇḍa-yugaṁ vilokya
10290394 vakṣaḥ śriyaika-ramaṇaṁ ca bhavāma dāsyaḥ
10290401 kā stry aṅga te kala-padāyata-veṇu-gīta-
10290402 sammohitārya-caritān na calet tri-lokyām
10290403 trailokya-saubhagam idaṁ ca nirīkṣya rūpaṁ
10290404 yad go-dvija-druma-mṛgāḥ pulakāny abibhran
10290411 vyaktaṁ bhavān vraja-bhayārti-haro 'bhijāto
10290412 devo yathādi-puruṣaḥ sura-loka-goptā
10290413 tan no nidhehi kara-paṅkajam ārta-bandho
10290414 tapta-staneṣu ca śiraḥsu ca kiṅkarīṇām
10290420 śrī-śuka uvāca
10290421 iti viklavitaṁ tāsāṁ śrutvā yogeśvareśvaraḥ
10290423 prahasya sa-dayaṁ gopīr ātmārāmo 'py arīramat
10290431 tābhiḥ sametābhir udāra-ceṣṭitaḥ priyekṣaṇotphulla-mukhībhir acyutaḥ
10290433 udāra-hāsa-dvija-kunda-dīdhatir vyarocataiṇāṅka ivoḍubhir vṛtaḥ
10290441 upagīyamāna udgāyan vanitā-śata-yūthapaḥ
10290443 mālāṁ bibhrad vaijayantīṁ vyacaran maṇḍayan vanam
10290451 nadyāḥ pulinam āviśya gopībhir hima-vālukam
10290453 juṣṭaṁ tat-taralānandi kumudāmoda-vāyunā
10290461 bāhu-prasāra-parirambha-karālakoru nīvī-stanālabhana-narma-nakhāgra-pātaiḥ
10290463 kṣvelyāvaloka-hasitair vraja-sundarīṇām uttambhayan rati-patiṁ ramayāṁ cakāra
10290471 evaṁ bhagavataḥ kṛṣṇāl labdha-mānā mahātmanaḥ
10290473 ātmānaṁ menire strīṇāṁ māninyo hy adhikaṁ bhuvi
10290481 tāsāṁ tat-saubhaga-madaṁ vīkṣya mānaṁ ca keśavaḥ
10290483 praśamāya prasādāya tatraivāntaradhīyata
10300010 śrī-śuka uvāca
10300011 antarhite bhagavati sahasaiva vrajāṅganāḥ
10300013 atapyaṁs tam acakṣāṇāḥ kariṇya iva yūthapam
10300021 gatyānurāga-smita-vibhramekṣitair mano-ramālāpa-vihāra-vibhramaiḥ
10300023 ākṣipta-cittāḥ pramadā ramā-pates tās tā viceṣṭā jagṛhus tad-ātmikāḥ
10300031 gati-smita-prekṣaṇa-bhāṣaṇādiṣu priyāḥ priyasya pratirūḍha-mūrtayaḥ
10300033 asāv ahaṁ tv ity abalās tad-ātmikā nyavediṣuḥ kṛṣṇa-vihāra-vibhramāḥ
10300041 gāyantya uccair amum eva saṁhatā vicikyur unmattaka-vad vanād vanam
10300043 papracchur ākāśa-vad antaraṁ bahir bhūteṣu santaṁ puruṣaṁ vanaspatīn
10300051 dṛṣṭo vaḥ kaccid aśvattha plakṣa nyagrodha no manaḥ
10300053 nanda-sūnur gato hṛtvā prema-hāsāvalokanaiḥ
10300061 kaccit kurabakāśoka-nāga-punnāga-campakāḥ
10300063 rāmānujo māninīnām ito darpa-hara-smitaḥ
10300071 kaccit tulasi kalyāṇi govinda-caraṇa-priye
10300073 saha tvāli-kulair bibhrad dṛṣṭas te 'ti-priyo 'cyutaḥ
10300081 mālaty adarśi vaḥ kaccin mallike jāti-yūthike
10300083 prītiṁ vo janayan yātaḥ kara-sparśena mādhavaḥ
10300091 cūta-priyāla-panasāsana-kovidāra jambv-arka-bilva-bakulāmra-kadamba-nīpāḥ
10300093 ye 'nye parārtha-bhavakā yamunopakūlāḥ śaṁsantu kṛṣṇa-padavīṁ rahitātmanāṁ naḥ
10300101 kiṁ te kṛtaṁ kṣiti tapo bata keśavāṅghri-
10300102 sparśotsavotpulakitāṅga-nahair vibhāsi
10300103 apy aṅghri-sambhava urukrama-vikramād vā
10300104 āho varāha-vapuṣaḥ parirambhaṇena
10300111 apy eṇa-patny upagataḥ priyayeha gātrais
10300112 tanvan dṛśāṁ sakhi su-nirvṛtim acyuto vaḥ
10300113 kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ
10300114 kunda-srajaḥ kula-pater iha vāti gandhaḥ
10300121 bāhuṁ priyāṁsa upadhāya gṛhīta-padmo
10300122 rāmānujas tulasikāli-kulair madāndhaiḥ
10300123 anvīyamāna iha vas taravaḥ praṇāmaṁ
10300124 kiṁ vābhinandati caran praṇayāvalokaiḥ
10300131 pṛcchatemā latā bāhūn apy āśliṣṭā vanaspateḥ
10300133 nūnaṁ tat-karaja-spṛṣṭā bibhraty utpulakāny aho
10300141 ity unmatta-vaco gopyaḥ kṛṣṇānveṣaṇa-kātarāḥ
10300143 līlā bhagavatas tās tā hy anucakrus tad-ātmikāḥ
10300151 kasyācit pūtanāyantyāḥ kṛṣṇāyanty apibat stanam
10300153 tokayitvā rudaty anyā padāhan śakaṭāyatīm
10300161 daityāyitvā jahārānyām eko kṛṣṇārbha-bhāvanām
10300163 riṅgayām āsa kāpy aṅghrī karṣantī ghoṣa-niḥsvanaiḥ
10300171 kṛṣṇa-rāmāyite dve tu gopāyantyaś ca kāścana
10300173 vatsāyatīṁ hanti cānyā tatraikā tu bakāyatīm
10300181 āhūya dūra-gā yadvat kṛṣṇas tam anuvartatīm
10300183 veṇuṁ kvaṇantīṁ krīḍantīm anyāḥ śaṁsanti sādhv iti
10300191 kasyāñcit sva-bhujaṁ nyasya calanty āhāparā nanu
10300193 kṛṣṇo 'haṁ paśyata gatiṁ lalitām iti tan-manāḥ
10300201 mā bhaiṣṭa vāta-varṣābhyāṁ tat-trāṇaṁ vihitaṁ maya
10300203 ity uktvaikena hastena yatanty unnidadhe 'mbaram
10300211 āruhyaikā padākramya śirasy āhāparāṁ nṛpa
10300213 duṣṭāhe gaccha jāto 'haṁ khalānām nanu daṇḍa-kṛt
10300221 tatraikovāca he gopā dāvāgniṁ paśyatolbaṇam
10300223 cakṣūṁṣy āśv apidadhvaṁ vo vidhāsye kṣemam añjasā
10300231 baddhānyayā srajā kācit tanvī tatra ulūkhale
10300233 badhnāmi bhāṇḍa-bhettāraṁ haiyaṅgava-muṣaṁ tv iti
10300235 bhītā su-dṛk pidhāyāsyaṁ bheje bhīti-viḍambanam
10300241 evaṁ kṛṣṇaṁ pṛcchamānā vrṇdāvana-latās tarūn
10300243 vyacakṣata vanoddeśe padāni paramātmanaḥ
10300251 padāni vyaktam etāni nanda-sūnor mahātmanaḥ
10300253 lakṣyante hi dhvajāmbhoja-vajrāṅkuśa-yavādibhiḥ
10300261 tais taiḥ padais tat-padavīm anvicchantyo 'grato'balāḥ
10300263 vadhvāḥ padaiḥ su-pṛktāni vilokyārtāḥ samabruvan
10300271 kasyāḥ padāni caitāni yātāyā nanda-sūnunā
10300273 aṁsa-nyasta-prakoṣṭhāyāḥ kareṇoḥ kariṇā yathā
10300281 anayārādhito nūnaṁ bhagavān harir īśvaraḥ
10300283 yan no vihāya govindaḥ prīto yām anayad rahaḥ
10300291 dhanyā aho amī ālyo govindāṅghry-abja-reṇavaḥ
10300293 yān brahmeśau ramā devī dadhur mūrdhny agha-nuttaye
10300301 tasyā amūni naḥ kṣobhaṁ kurvanty uccaiḥ padāni yat
10300303 yaikāpahṛtya gopīnām raho bhunkte 'cyutādharam
10300305 na lakṣyante padāny atra tasyā nūnaṁ tṛṇāṅkuraiḥ
10300307 khidyat-sujātāṅghri-talām unninye preyasīṁ priyaḥ
10300311 imāny adhika-magnāni padāni vahato vadhūm
10300313 gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ
10300315 atrāvaropitā kāntā puṣpa-hetor mahātmanā
10300321 atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ
10300323 prapadākramaṇa ete paśyatāsakale pade
10300331 keśa-prasādhanaṁ tv atra kāminyāḥ kāminā kṛtam
10300333 tāni cūḍayatā kāntām upaviṣṭam iha dhruvam
10300341 reme tayā cātma-rata ātmārāmo 'py akhaṇḍitaḥ
10300343 kāmināṁ darśayan dainyaṁ strīṇāṁ caiva durātmatām
10300351 ity evaṁ darśayantyas tāś cerur gopyo vicetasaḥ
10300353 yāṁ gopīm anayat kṛṣṇo vihāyānyāḥ striyo vane
10300361 sā ca mene tadātmānaṁ variṣṭhaṁ sarva-yoṣitām
10300363 hitvā gopīḥ kāma-yānā mām asau bhajate priyaḥ
10300371 tato gatvā vanoddeśaṁ dṛptā keśavam abravīt
10300373 na pāraye 'haṁ calituṁ naya māṁ yatra te manaḥ
10300381 evam uktaḥ priyām āha skandha āruhyatām iti
10300383 tataś cāntardadhe kṛṣṇaḥ sā vadhūr anvatapyata
10300391 hā nātha ramaṇa preṣṭha kvāsi kvāsi mahā-bhuja
10300393 dāsyās te kṛpaṇāyā me sakhe darśaya sannidhim
10300400 śrī-śuka uvāca
10300401 anvicchantyo bhagavato mārgaṁ gopyo 'vidūritaḥ
10300403 dadṛśuḥ priya-viśleṣān mohitāṁ duḥkhitāṁ sakhīm
10300411 tayā kathitam ākarṇya māna-prāptiṁ ca mādhavāt
10300413 avamānaṁ ca daurātmyād vismayaṁ paramaṁ yayuḥ
10300421 tato 'viśan vanaṁ candra jyotsnā yāvad vibhāvyate
10300423 tamaḥ praviṣṭam ālakṣya tato nivavṛtuḥ striyaḥ
10300431 tan-manaskās tad-alāpās tad-viceṣṭās tad-ātmikāḥ
10300433 tad-guṇān eva gāyantyo nātmagārāṇi sasmaruḥ
10300441 punaḥ pulinam āgatya kālindyāḥ kṛṣṇa-bhāvanāḥ
10300443 samavetā jaguḥ kṛṣṇaṁ tad-āgamana-kāṅkṣitāḥ
10310010 gopya ūcuḥ
10310011 jayati te 'dhikaṁ janmanā vrajaḥ śrayata indirā śaśvad atra hi
10310013 dayita dṛśyatāṁ dikṣu tāvakās tvayi dhṛtāsavas tvāṁ vicinvate
10310021 śarad-udāśaye sādhu-jāta-sat-sarasijodara-śrī-muṣā dṛśā
10310023 surata-nātha te 'śulka-dāsikā vara-da nighnato neha kiṁ vadhaḥ
10310031 viṣa-jalāpyayād vyāla-rākṣasād varṣa-mārutād vaidyutānalāt
10310033 vṛṣa-mayātmajād viśvato bhayād ṛṣabha te vayaṁ rakṣitā muhuḥ
10310041 na khalu gopīkā-nandano bhavān akhila-dehinām antarātma-dṛk
10310043 vikhanasārthito viśva-guptaye sakha udeyivān sātvatāṁ kule
10310051 viracitābhayaṁ vṛṣṇi-dhūrya te caraṇam īyuṣāṁ saṁsṛter bhayāt
10310053 kara-saroruhaṁ kānta kāma-daṁ śirasi dhehi naḥ śrī-kara-graham
10310061 vraja-janārti-han vīra yoṣitāṁ nija-jana-smaya-dhvaṁsana-smita
10310063 bhaja sakhe bhavat-kiṅkarīḥ sma no jalaruhānanaṁ cāru darśaya
10310071 praṇata-dehināṁ pāpa-karṣaṇaṁ tṛṇa-carānugaṁ śrī-niketanam
10310073 phaṇi-phaṇārpitaṁ te padāmbujaṁ kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam
10310081 madhurayā girā valgu-vākyayā budha-manojñayā puṣkarekṣaṇa
10310083 vidhi-karīr imā vīra muhyatīr adhara-sīdhunāpyāyayasva naḥ
10310091 tava kathāmṛtaṁ tapta-jīvanaṁ kavibhir īḍitaṁ kalmaṣāpaham
10310093 śravaṇa-maṅgalaṁ śrīmad ātataṁ bhuvi gṛṇanti ye bhūri-dā janāḥ
10310101 prahasitaṁ priya-prema-vīkṣaṇaṁ viharaṇaṁ ca te dhyāna-maṅgalam
10310103 rahasi saṁvido yā hṛdi spṛśaḥ kuhaka no manaḥ kṣobhayanti hi
10310111 calasi yad vrajāc cārayan paśūn nalina-sundaraṁ nātha te padam
10310113 śila-tṛṇāṅkuraiḥ sīdatīti naḥ kalilatāṁ manaḥ kānta gacchati
10310121 dina-parikṣaye nīla-kuntalair vanaruhānanaṁ bibhrad āvṛtam
10310123 ghana-rajasvalaṁ darśayan muhur manasi naḥ smaraṁ vīra yacchasi
10310131 praṇata-kāma-daṁ padmajārcitaṁ dharaṇi-maṇḍanaṁ dhyeyam āpadi
10310133 caraṇa-paṅkajaṁ śantamaṁ ca te ramaṇa naḥ staneṣv arpayādhi-han
10310141 surata-vardhanaṁ śoka-nāśanaṁ svarita-veṇunā suṣṭhu cumbitam
10310143 itara-rāga-vismāraṇaṁ nṛṇāṁ vitara vīra nas te 'dharāmṛtam
10310151 aṭati yad bhavān ahni kānanaṁ truṭi yugāyate tvām apaśyatām
10310153 kuṭila-kuntalaṁ śrī-mukhaṁ ca te jaḍa udīkṣatāṁ pakṣma-kṛd dṛśām
10310161 pati-sutānvaya-bhrātṛ-bāndhavān ativilaṅghya te 'nty acyutāgatāḥ
10310163 gati-vidas tavodgīta-mohitāḥ kitava yoṣitaḥ kas tyajen niśi
10310171 rahasi saṁvidaṁ hṛc-chayodayaṁ prahasitānanaṁ prema-vīkṣaṇam
10310173 bṛhad-uraḥ śriyo vīkṣya dhāma te muhur ati-spṛhā muhyate manaḥ
10310181 vraja-vanaukasāṁ vyaktir aṅga te vṛjina-hantry alaṁ viśva-maṅgalam
10310183 tyaja manāk ca nas tvat-spṛhātmanāṁ sva-jana-hṛd-rujāṁ yan niṣūdanam
10310191 yat te sujāta-caraṇāmburuhaṁ staneṣu
10310192 bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu
10310193 tenāṭavīm aṭasi tad vyathate na kiṁ svit
10310194 kūrpādibhir bhramati dhīr bhavad-āyuṣāṁ naḥ
10320010 śrī-śuka uvāca
10320011 iti gopyaḥ pragāyantyaḥ pralapantyaś ca citradhā
10320013 ruruduḥ su-svaraṁ rājan kṛṣṇa-darśana-lālasāḥ
10320021 tāsām āvirabhūc chauriḥ smayamāna-mukhāmbujaḥ
10320023 pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ
10320031 taṁ vilokyāgataṁ preṣṭhaṁ prīty-utphulla-dṛśo 'balāḥ
10320033 uttasthur yugapat sarvās tanvaḥ prāṇam ivāgatam
10320041 kācit karāmbujaṁ śaurer jagṛhe 'ñjalinā mudā
10320043 kācid dadhāra tad-bāhum aṁse candana-bhūṣitam
10320051 kācid añjalināgṛhṇāt tanvī tāmbūla-carvitam
10320053 ekā tad-aṅghri-kamalaṁ santaptā stanayor adhāt
10320061 ekā bhru-kuṭim ābadhya prema-saṁrambha-vihvalā
10320063 ghnantīvaikṣat kaṭākṣepaiḥ sandaṣṭa-daśana-cchadā
10320071 aparānimiṣad-dṛgbhyāṁ juṣāṇā tan-mukhāmbujam
10320073 āpītam api nātṛpyat santas tac-caraṇaṁ yathā
10320081 taṁ kācin netra-randhreṇa hṛdi kṛtvā nimīlya ca
10320083 pulakāṅgy upaguhyāste yogīvānanda-samplutā
10320091 sarvās tāḥ keśavāloka-paramotsava-nirvṛtāḥ
10320093 jahur viraha-jaṁ tāpaṁ prājñaṁ prāpya yathā janāḥ
10320101 tābhir vidhūta-śokābhir bhagavān acyuto vṛtaḥ
10320103 vyarocatādhikaṁ tāta puruṣaḥ śaktibhir yathā
10320111 tāḥ samādāya kālindyā nirviśya pulinaṁ vibhuḥ
10320113 vikasat-kunda-mandāra surabhy-anila-ṣaṭpadam
10320121 śarac-candrāṁśu-sandoha-dhvasta-doṣā-tamaḥ śivam
10320123 kṛṣṇāyā hasta-taralā cita-komala-vālukam
10320131 tad-darśanāhlāda-vidhūta-hṛd-rujo manorathāntaṁ śrutayo yathā yayuḥ
10320133 svair uttarīyaiḥ kuca-kuṅkumāṅkitair acīkḷpann āsanam ātma-bandhave
10320141 tatropaviṣṭo bhagavān sa īśvaro yogeśvarāntar-hṛdi kalpitāsanaḥ
10320143 cakāsa gopī-pariṣad-gato 'rcitas trailokya-lakṣmy-eka-padaṁ vapur dadhat
10320151 sabhājayitvā tam anaṅga-dīpanaṁ sahāsa-līlekṣaṇa-vibhrama-bhruvā
10320153 saṁsparśanenāṅka-kṛtāṅghri-hastayoḥ saṁstutya īṣat kupitā babhāṣire
10320160 śrī-gopya ūcuḥ
10320161 bhajato 'nubhajanty eka eka etad-viparyayam
10320163 nobhayāṁś ca bhajanty eka etan no brūhi sādhu bhoḥ
10320170 śrī-bhagavān uvāca
10320171 mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te
10320173 na tatra sauhṛdaṁ dharmaḥ svārthārthaṁ tad dhi nānyathā
10320181 bhajanty abhajato ye vai karuṇāḥ pitarau yathā
10320183 dharmo nirapavādo 'tra sauhṛdaṁ ca su-madhyamāḥ
10320191 bhajato 'pi na vai kecid bhajanty abhajataḥ kutaḥ
10320193 ātmārāmā hy āpta-kāmā akṛta-jñā guru-druhaḥ
10320201 nāhaṁ tu sakhyo bhajato 'pi jantūn bhajāmy amīṣām anuvṛtti-vṛttaye
10320203 yathādhano labdha-dhane vinaṣṭe tac-cintayānyan nibhṛto na veda
10320211 evaṁ mad-arthojjhita-loka-veda svānām hi vo mayy anuvṛttaye 'balāḥ
10320213 mayāparokṣaṁ bhajatā tirohitaṁ māsūyituṁ mārhatha tat priyaṁ priyāḥ
10320221 na pāraye 'haṁ niravadya-saṁyujāṁ sva-sādhu-kṛtyaṁ vibudhāyuṣāpi vaḥ
10320223 yā mābhajan durjara-geha-śṛṅkhalāḥ saṁvṛścya tad vaḥ pratiyātu sādhunā
10330010 śrī-śuka uvāca
10330011 itthaṁ bhagavato gopyaḥ śrutvā vācaḥ su-peśalāḥ
10330013 jahur viraha-jaṁ tāpaṁ tad-aṅgopacitāśiṣaḥ
10330021 tatrārabhata govindo rāsa-krīḍām anuvrataiḥ
10330023 strī-ratnair anvitaḥ prītair anyonyābaddha-bāhubhiḥ
10330031 rāsotsavaḥ sampravṛtto gopī-maṇḍala-maṇḍitaḥ
10330033 yogeśvareṇa kṛṣṇena tāsāṁ madhye dvayor dvayoḥ
10330035 praviṣṭena gṛhītānāṁ kaṇṭhe sva-nikaṭaṁ striyaḥ
10330037 yaṁ manyeran nabhas tāvad vimāna-śata-saṅkulam
10330039 divaukasāṁ sa-dārāṇām autsukyāpahṛtātmanām
10330041 tato dundubhayo nedur nipetuḥ puṣpa-vṛṣṭayaḥ
10330043 jagur gandharva-patayaḥ sa-strīkās tad-yaśo 'malam
10330051 valayānāṁ nūpurāṇāṁ kiṅkiṇīnāṁ ca yoṣitām
10330053 sa-priyāṇām abhūc chabdas tumulo rāsa-maṇḍale
10330061 tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ
10330063 madhye maṇīnāṁ haimānāṁ mahā-marakato yathā
10330071 pāda-nyāsair bhuja-vidhutibhiḥ sa-smitair bhrū-vilāsair
10330072 bhajyan madhyaiś cala-kuca-paṭaiḥ kuṇḍalair gaṇḍa-lolaiḥ
10330073 svidyan-mukhyaḥ kavara-rasanāgranthayaḥ kṛṣṇa-vadhvo
10330074 gāyantyas taṁ taḍita iva tā megha-cakre virejuḥ
10330081 uccair jagur nṛtyamānā rakta-kaṇṭhyo rati-priyāḥ
10330083 kṛṣṇābhimarśa-muditā yad-gītenedam āvṛtam
10330091 kācit samaṁ mukundena svara-jātīr amiśritāḥ
10330093 unninye pūjitā tena prīyatā sādhu sādhv iti
10330095 tad eva dhruvam unninye tasyai mānaṁ ca bahv adāt
10330101 kācid rāsa-pariśrāntā pārśva-sthasya gadā-bhṛtaḥ
10330103 jagrāha bāhunā skandhaṁ ślathad-valaya-mallikā
10330111 tatraikāṁsa-gataṁ bāhuṁ kṛṣṇasyotpala-saurabham
10330113 candanāliptam āghrāya hṛṣṭa-romā cucumba ha
10330121 kasyāścin nāṭya-vikṣipta kuṇḍala-tviṣa-maṇḍitam
10330123 gaṇḍaṁ gaṇḍe sandadhatyāḥ prādāt tāmbūla-carvitam
10330131 nṛtyatī gāyatī kācit kūjan nūpura-mekhalā
10330133 pārśva-sthācyuta-hastābjaṁ śrāntādhāt stanayoḥ śivam
10330141 gopyo labdhvācyutaṁ kāntaṁ śriya ekānta-vallabham
10330143 gṛhīta-kaṇṭhyas tad-dorbhyāṁ gāyantyas tam vijahrire
10330151 karṇotpalālaka-viṭaṅka-kapola-gharma-
10330152 vaktra-śriyo valaya-nūpura-ghoṣa-vādyaiḥ
10330153 gopyaḥ samaṁ bhagavatā nanṛtuḥ sva-keśa-
10330154 srasta-srajo bhramara-gāyaka-rāsa-goṣṭhyām
10330161 evaṁ pariṣvaṅga-karābhimarśa-snigdhekṣaṇoddāma-vilāsa-hāsaiḥ
10330163 reme rameśo vraja-sundarībhir yathārbhakaḥ sva-pratibimba-vibhramaḥ
10330171 tad-aṅga-saṅga-pramudākulendriyāḥ keśān dukūlaṁ kuca-paṭṭikāṁ vā
10330173 nāñjaḥ prativyoḍhum alaṁ vraja-striyo visrasta-mālābharaṇāḥ kurūdvaha
10330181 kṛṣṇa-vikrīḍitaṁ vīkṣya mumuhuḥ khe-cara-striyaḥ
10330183 kāmārditāḥ śaśāṅkaś ca sa-gaṇo vismito 'bhavat
10330191 kṛtvā tāvantam ātmānaṁ yāvatīr gopa-yoṣitaḥ
10330193 reme sa bhagavāṁs tābhir ātmārāmo 'pi līlayā
10330201 tāsāṁ rati-vihāreṇa śrāntānāṁ vadanāni saḥ
10330203 prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā
10330211 gopyaḥ sphurat-puraṭa-kuṇḍala-kuntala-tviḍ-
10330212 gaṇḍa-śriyā sudhita-hāsa-nirīkṣaṇena
10330213 mānaṁ dadhatya ṛṣabhasya jaguḥ kṛtāni
10330214 puṇyāni tat-kara-ruha-sparśa-pramodāḥ
10330221 tābhir yutaḥ śramam apohitum aṅga-saṅga-
10330222 ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥ
10330223 gandharva-pālibhir anudruta āviśad vāḥ
10330224 śrānto gajībhir ibha-rāḍ iva bhinna-setuḥ
10330231 so 'mbhasy alaṁ yuvatibhiḥ pariṣicyamānaḥ
10330232 premṇekṣitaḥ prahasatībhir itas tato 'ṅga
10330233 vaimānikaiḥ kusuma-varṣibhir īdyamāno
10330234 reme svayaṁ sva-ratir atra gajendra-līlaḥ
10330241 tataś ca kṛṣṇopavane jala-sthala prasūna-gandhānila-juṣṭa-dik-taṭe
10330243 cacāra bhṛṅga-pramadā-gaṇāvṛto yathā mada-cyud dviradaḥ kareṇubhiḥ
10330251 evaṁ śaśāṅkāṁśu-virājitā niśāḥ sa satya-kāmo 'nuratābalā-gaṇaḥ
10330253 siṣeva ātmany avaruddha-saurataḥ sarvāḥ śarat-kāvya-kathā-rasāśrayāḥ
10330260 śrī-parīkṣid uvāca
10330261 saṁsthāpanāya dharmasya praśamāyetarasya ca
10330263 avatīrṇo hi bhagavān aṁśena jagad-īśvaraḥ
10330271 sa kathaṁ dharma-setūnāṁ vaktā kartābhirakṣitā
10330273 pratīpam ācarad brahman para-dārābhimarśanam
10330281 āpta-kāmo yadu-patiḥ kṛtavān vai jugupsitam
10330283 kim-abhiprāya etan naḥ śaṁśayaṁ chindhi su-vrata
10330290 śrī-śuka uvāca
10330291 dharma-vyatikramo dṛṣṭa īśvarāṇāṁ ca sāhasam
10330293 tejīyasāṁ na doṣāya vahneḥ sarva-bhujo yathā
10330301 naitat samācarej jātu manasāpi hy anīśvaraḥ
10330303 vinaśyaty ācaran mauḍhyād yathārudro 'bdhi-jaṁ viṣam
10330311 īśvarāṇāṁ vacaḥ satyaṁ tathaivācaritaṁ kvacit
10330313 teṣāṁ yat sva-vaco-yuktaṁ buddhimāṁs tat samācaret
10330321 kuśalācaritenaiṣām iha svārtho na vidyate
10330323 viparyayeṇa vānartho nirahaṅkāriṇāṁ prabho
10330331 kim utākhila-sattvānāṁ tiryaṅ-martya-divaukasām
10330333 īśituś ceśitavyānāṁ kuśalākuśalānvayaḥ
10330341 yat-pāda-paṅkaja-parāga-niṣeva-tṛptā
10330342 yoga-prabhāva-vidhutākhila-karma-bandhāḥ
10330343 svairaṁ caranti munayo 'pi na nahyamānās
10330344 tasyecchayātta-vapuṣaḥ kuta eva bandhaḥ
10330351 gopīnāṁ tat-patīnāṁ ca sarveṣām eva dehinām
10330353 yo 'ntaś carati so 'dhyakṣaḥ krīḍaneneha deha-bhāk
10330361 anugrahāya bhaktānāṁ mānuṣaṁ deham āsthitaḥ
10330363 bhajate tādṛśīḥ krīḍa yāḥ śrutvā tat-paro bhavet
10330371 nāsūyan khalu kṛṣṇāya mohitās tasya māyayā
10330373 manyamānāḥ sva-pārśva-sthān svān svān dārān vrajaukasaḥ
10330381 brahma-rātra upāvṛtte vāsudevānumoditāḥ
10330383 anicchantyo yayur gopyaḥ sva-gṛhān bhagavat-priyāḥ
10330391 vikrīḍitaṁ vraja-vadhūbhir idaṁ ca viṣṇoḥ
10330392 śraddhānvito 'nuśṛṇuyād atha varṇayed yaḥ
10330393 bhaktiṁ parāṁ bhagavati pratilabhya kāmaṁ
10330394 hṛd-rogam āśv apahinoty acireṇa dhīraḥ
10340010 śrī-śuka uvāca
10340011 ekadā deva-yātrāyāṁ gopālā jāta-kautukāḥ
10340013 anobhir anaḍud-yuktaiḥ prayayus te 'mbikā-vanam
10340021 tatra snātvā sarasvatyāṁ devaṁ paśu-patiṁ vibhum
10340023 ānarcur arhaṇair bhaktyā devīṁ ca ṇṛpate 'mbikām
10340031 gāvo hiraṇyaṁ vāsāṁsi madhu madhv-annam ādṛtāḥ
10340033 brāhmaṇebhyo daduḥ sarve devo naḥ prīyatām iti
10340041 ūṣuḥ sarasvatī-tīre jalaṁ prāśya yata-vratāḥ
10340043 rajanīṁ tāṁ mahā-bhāgā nanda-sunandakādayaḥ
10340051 kaścin mahān ahis tasmin vipine 'ti-bubhukṣitaḥ
10340053 yadṛcchayāgato nandaṁ śayānam ura-go 'grasīt
10340061 sa cukrośāhinā grastaḥ kṛṣṇa kṛṣṇa mahān ayam
10340063 sarpo māṁ grasate tāta prapannaṁ parimocaya
10340071 tasya cākranditaṁ śrutvā gopālāḥ sahasotthitāḥ
10340073 grastaṁ ca dṛṣṭvā vibhrāntāḥ sarpaṁ vivyadhur ulmukaiḥ
10340081 alātair dahyamāno 'pi nāmuñcat tam uraṅgamaḥ
10340083 tam aspṛśat padābhyetya bhagavān sātvatāṁ patiḥ
10340091 sa vai bhagavataḥ śrīmat pāda-sparśa-hatāśubhaḥ
10340093 bheje sarpa-vapur hitvā rūpaṁ vidyādharārcitam
10340101 tam apṛcchad dhṛṣīkeśaḥ praṇataṁ samavasthitam
10340103 dīpyamānena vapuṣā puruṣaṁ hema-mālinam
10340111 ko bhavān parayā lakṣmyā rocate 'dbhuta-darśanaḥ
10340113 kathaṁ jugupsitām etāṁ gatiṁ vā prāpito 'vaśaḥ
10340120 sarpa uvāca
10340121 ahaṁ vidyādharaḥ kaścit sudarśana iti śrutaḥ
10340123 śriyā svarūpa-sampattyā vimānenācaran diśaḥ
10340131 ṛṣīn virūpāṅgirasaḥ prāhasaṁ rūpa-darpitaḥ
10340133 tair imāṁ prāpito yoniṁ pralabdhaiḥ svena pāpmanā
10340141 śāpo me 'nugrahāyaiva kṛtas taiḥ karuṇātmabhiḥ
10340143 yad ahaṁ loka-guruṇā padā spṛṣṭo hatāśubhaḥ
10340151 taṁ tvāhaṁ bhava-bhītānāṁ prapannānāṁ bhayāpaham
10340153 āpṛcche śāpa-nirmuktaḥ pāda-sparśād amīva-han
10340161 prapanno 'smi mahā-yogin mahā-puruṣa sat-pate
10340163 anujānīhi māṁ deva sarva-lokeśvareśvara
10340171 brahma-daṇḍād vimukto 'haṁ sadyas te 'cyuta darśanāt
10340173 yan-nāma gṛhṇann akhilān śrotṝn ātmānam eva ca
10340175 sadyaḥ punāti kiṁ bhūyas tasya spṛṣṭaḥ padā hi te
10340181 ity anujñāpya dāśārhaṁ parikramyābhivandya ca
10340183 sudarśano divaṁ yātaḥ kṛcchrān nandaś ca mocitaḥ
10340191 niśāmya kṛṣṇasya tad ātma-vaibhavaṁ
10340192 vrajaukaso vismita-cetasas tataḥ
10340193 samāpya tasmin niyamaṁ punar vrajaṁ
10340194 ṇṛpāyayus tat kathayanta ādṛtāḥ
10340201 kadācid atha govindo rāmaś cādbhuta-vikramaḥ
10340203 vijahratur vane rātryāṁ madhya-gau vraja-yoṣitām
10340211 upagīyamānau lalitaṁ strī-janair baddha-sauhṛdaiḥ
10340213 sv-alaṅkṛtānuliptāṅgau sragvinau virajo-'mbarau
10340221 niśā-mukhaṁ mānayantāv uditoḍupa-tārakam
10340223 mallikā-gandha-mattāli-juṣṭaṁ kumuda-vāyunā
10340231 jagatuḥ sarva-bhūtānāṁ manaḥ-śravaṇa-maṅgalam
10340233 tau kalpayantau yugapat svara-maṇḍala-mūrcchitam
10340241 gopyas tad-gītam ākarṇya mūrcchitā nāvidan nṛpa
10340243 sraṁsad-dukūlam ātmānaṁ srasta-keśa-srajaṁ tataḥ
10340251 evaṁ vikrīḍatoḥ svairaṁ gāyatoḥ sampramatta-vat
10340253 śaṅkhacūḍa iti khyāto dhanadānucaro 'bhyagāt
10340261 tayor nirīkṣato rājaṁs tan-nāthaṁ pramadā-janam
10340263 krośantaṁ kālayām āsa diśy udīcyām aśaṅkitaḥ
10340271 krośantaṁ kṛṣṇa rāmeti vilokya sva-parigraham
10340273 yathā gā dasyunā grastā bhrātarāv anvadhāvatām
10340281 mā bhaiṣṭety abhayārāvau śāla-hastau tarasvinau
10340283 āsedatus taṁ tarasā tvaritaṁ guhyakādhamam
10340291 sa vīkṣya tāv anuprāptau kāla-mṛtyū ivodvijan
10340293 viṣṛjya strī-janaṁ mūḍhaḥ prādravaj jīvitecchayā
10340301 tam anvadhāvad govindo yatra yatra sa dhāvati
10340303 jihīrṣus tac-chiro-ratnaṁ tasthau rakṣan striyo balaḥ
10340311 avidūra ivābhyetya śiras tasya durātmanaḥ
10340313 jahāra muṣṭinaivāṅga saha-cūḍa-maṇiṁ vibhuḥ
10340321 śaṅkhacūḍaṁ nihatyaivaṁ maṇim ādāya bhāsvaram
10340323 agrajāyādadāt prītyā paśyantīnāṁ ca yoṣitām
10350010 śrī-śuka uvāca
10350011 gopyaḥ kṛṣṇe vanaṁ yāte tam anudruta-cetasaḥ
10350013 kṛṣṇa-līlāḥ pragāyantyo ninyur duḥkhena vāsarān
10350020 śrī-gopya ūcuḥ
10350021 vāma-bāhu-kṛta-vāma-kapolo valgita-bhrur adharārpita-veṇum
10350023 komalāṅgulibhir āśrita-mārgaṁ gopya īrayati yatra mukundaḥ
10350031 vyoma-yāna-vanitāḥ saha siddhair vismitās tad upadhārya sa-lajjāḥ
10350033 kāma-mārgaṇa-samarpita-cittāḥ kaśmalaṁ yayur apasmṛta-nīvyaḥ
10350041 hanta citram abalāḥ śṛṇutedaṁ hāra-hāsa urasi sthira-vidyut
10350043 nanda-sūnur ayam ārta-janānāṁ narma-do yarhi kūjita-veṇuḥ
10350051 vṛndaśo vraja-vṛṣā mṛga-gāvo veṇu-vādya-hṛta-cetasa ārāt
10350053 danta-daṣṭa-kavalā dhṛta-karṇā nidritā likhita-citram ivāsan
10350061 barhiṇa-stabaka-dhātu-palāśair baddha-malla-paribarha-viḍambaḥ
10350063 karhicit sa-bala āli sa gopair gāḥ samāhvayati yatra mukundaḥ
10350071 tarhi bhagna-gatayaḥ sarito vai tat-padāmbuja-rajo 'nila-nītam
10350073 spṛhayatīr vayam ivābahu-puṇyāḥ prema-vepita-bhujāḥ stimitāpaḥ
10350081 anucaraiḥ samanuvarṇita-vīrya ādi-pūruṣa ivācala-bhūtiḥ
10350083 vana-caro giri-taṭeṣu carantīr veṇunāhvayati gāḥ sa yadā hi
10350091 vana-latās tarava ātmani viṣṇuṁ vyañjayantya iva puṣpa-phalāḍhyāḥ
10350093 praṇata-bhāra-viṭapā madhu-dhārāḥ prema-hṛṣṭa-tanavo vavṛṣuḥ sma
10350101 darśanīya-tilako vana-mālā-divya-gandha-tulasī-madhu-mattaiḥ
10350103 ali-kulair alaghu gītām abhīṣṭam ādriyan yarhi sandhita-veṇuḥ
10350111 sarasi sārasa-haṁsa-vihaṅgāś cāru-gītā-hṛta-cetasa etya
10350113 harim upāsata te yata-cittā hanta mīlita-dṛśo dhṛta-maunāḥ
10350121 saha-balaḥ srag-avataṁsa-vilāsaḥ sānuṣu kṣiti-bhṛto vraja-devyaḥ
10350123 harṣayan yarhi veṇu-raveṇa jāta-harṣa uparambhati viśvam
10350131 mahad-atikramaṇa-śaṅkita-cetā manda-mandam anugarjati meghaḥ
10350133 suhṛdam abhyavarṣat sumanobhiś chāyayā ca vidadhat pratapatram
10350141 vividha-gopa-caraṇeṣu vidagdho veṇu-vādya urudhā nija-śikṣāḥ
10350143 tava sutaḥ sati yadādhara-bimbe datta-veṇur anayat svara-jātīḥ
10350151 savanaśas tad upadhārya sureśāḥ śakra-śarva-parameṣṭhi-purogāḥ
10350153 kavaya ānata-kandhara-cittāḥ kaśmalaṁ yayur aniścita-tattvāḥ
10350161 nija-padābja-dalair dhvaja-vajra nīrajāṅkuśa-vicitra-lalāmaiḥ
10350163 vraja-bhuvaḥ śamayan khura-todaṁ varṣma-dhurya-gatir īḍita-veṇuḥ
10350171 vrajati tena vayaṁ sa-vilāsa vīkṣaṇārpita-manobhava-vegāḥ
10350173 kuja-gatiṁ gamitā na vidāmaḥ kaśmalena kavaraṁ vasanaṁ vā
10350181 maṇi-dharaḥ kvacid āgaṇayan gā mālayā dayita-gandha-tulasyāḥ
10350183 praṇayino 'nucarasya kadāṁse prakṣipan bhujam agāyata yatra
10350191 kvaṇita-veṇu-rava-vañcita-cittāḥ kṛṣṇam anvasata kṛṣṇa-gṛhiṇyaḥ
10350193 guṇa-gaṇārṇam anugatya hariṇyo gopikā iva vimukta-gṛhāśāḥ
10350201 kunda-dāma-kṛta-kautuka-veṣo gopa-godhana-vṛto yamunāyām
10350203 nanda-sūnur anaghe tava vatso narma-daḥ praṇayiṇāṁ vijahāra
10350211 manda-vāyur upavāty anakūlaṁ mānayan malayaja-sparśena
10350213 vandinas tam upadeva-gaṇā ye vādya-gīta-balibhiḥ parivavruḥ
10350221 vatsalo vraja-gavāṁ yad aga-dhro vandyamāna-caraṇaḥ pathi vṛddhaiḥ
10350223 kṛtsna-go-dhanam upohya dinānte gīta-veṇur anugeḍita-kīrtiḥ
10350231 utsavaṁ śrama-rucāpi dṛśīnām unnayan khura-rajaś-churita-srak
10350233 ditsayaiti suhṛd-āsiṣa eṣa devakī-jaṭhara-bhūr uḍu-rājaḥ
10350241 mada-vighūrṇita-locana īṣat māna-daḥ sva-suhṛdāṁ vana-mālī
10350243 badara-pāṇḍu-vadano mṛdu-gaṇḍaṁ maṇḍayan kanaka-kuṇḍala-lakṣmyā
10350251 yadu-patir dvirada-rāja-vihāro yāminī-patir ivaiṣa dinānte
10350253 mudita-vaktra upayāti durantaṁ mocayan vraja-gavāṁ dina-tāpam
10350260 śrī-śuka uvāca
10350261 evaṁ vraja-striyo rājan kṛṣṇa-līlānugāyatīḥ
10350263 remire 'haḥsu tac-cittās tan-manaskā mahodayāḥ
10360010 śrī bādarāyaṇir uvāca
10360011 atha tarhy āgato goṣṭham ariṣṭo vṛṣabhāsuraḥ
10360013 mahīm mahā-kakut-kāyaḥ kampayan khura-vikṣatām
10360021 rambhamāṇaḥ kharataraṁ padā ca vilikhan mahīm
10360023 udyamya pucchaṁ vaprāṇi viṣāṇāgreṇa coddharan
10360025 kiñcit kiñcic chakṛn muñcan mūtrayan stabdha-locanaḥ
10360031 yasya nirhrāditenāṅga niṣṭhureṇa gavāṁ nṛṇām
10360033 patanty akālato garbhāḥ sravanti sma bhayena vai
10360041 nirviśanti ghanā yasya kakudy acala-śaṅkayā
10360043 taṁ tīkṣṇa-śṛṅgam udvīkṣya gopyo gopāś ca tatrasuḥ
10360051 paśavo dudruvur bhītā rājan santyajya go-kulam
10360053 kṛṣṇa kṛṣṇeti te sarve govindaṁ śaraṇaṁ yayuḥ
10360061 bhagavān api tad vīkṣya go-kulaṁ bhaya-vidrutam
10360063 mā bhaiṣṭeti girāśvāsya vṛṣāsuram upāhvayat
10360071 gopālaiḥ paśubhir manda trāsitaiḥ kim asattama
10360073 mayi śāstari duṣṭānāṁ tvad-vidhānāṁ durātmanām
10360081 ity āsphotyācyuto 'riṣṭaṁ tala-śabdena kopayan
10360083 sakhyur aṁse bhujābhogaṁ prasāryāvasthito hariḥ
10360091 so 'py evaṁ kopito 'riṣṭaḥ khureṇāvanim ullikhan
10360093 udyat-puccha-bhraman-meghaḥ kruddhaḥ kṛṣṇam upādravat
10360101 agra-nyasta-viṣāṇāgraḥ stabdhāsṛg-locano 'cyutam
10360103 kaṭākṣipyādravat tūrṇam indra-mukto 'śanir yathā
10360111 gṛhītvā śṛṅgayos taṁ vā aṣṭādaśa padāni saḥ
10360113 pratyapovāha bhagavān gajaḥ prati-gajaṁ yathā
10360121 so 'paviddho bhagavatā punar utthāya satvaram
10360123 āpatat svinna-sarvāṅgo niḥśvasan krodha-mūrcchitaḥ
10360131 tam āpatantaṁ sa nigṛhya śṛṅgayoḥ padā samākramya nipātya bhū-tale
10360133 niṣpīḍayām āsa yathārdram ambaraṁ kṛtvā viṣāṇena jaghāna so 'patat
10360141 asṛg vaman mūtra-śakṛt samutsṛjan kṣipaṁś ca pādān anavasthitekṣaṇaḥ
10360143 jagāma kṛcchraṁ nirṛter atha kṣayaṁ puṣpaiḥ kiranto harim īḍire surāḥ
10360151 evaṁ kukudminaṁ hatvā stūyamānaḥ dvijātibhiḥ
10360153 viveśa goṣṭhaṁ sa-balo gopīnāṁ nayanotsavaḥ
10360161 ariṣṭe nihate daitye kṛṣṇenādbhuta-karmaṇā
10360163 kaṁsāyāthāha bhagavān nārado deva-darśanaḥ
10360171 yaśodāyāḥ sutāṁ kanyāṁ devakyāḥ kṛṣṇam eva ca
10360173 rāmaṁ ca rohiṇī-putraṁ vasudevena bibhyatā
10360175 nyastau sva-mitre nande vai yābhyāṁ te puruṣā hatāḥ
10360181 niśamya tad bhoja-patiḥ kopāt pracalitendriyaḥ
10360183 niśātam asim ādatta vasudeva-jighāṁsayā
10360191 nivārito nāradena tat-sutau mṛtyum ātmanaḥ
10360193 jñātvā loha-mayaiḥ pāśair babandha saha bhāryayā
10360201 pratiyāte tu devarṣau kaṁsa ābhāṣya keśinam
10360203 preṣayām āsa hanyetāṁ bhavatā rāma-keśavau
10360211 tato muṣṭika-cāṇūra śala-tośalakādikān
10360213 amātyān hastipāṁś caiva samāhūyāha bhoja-rāṭ
10360221 bho bho niśamyatām etad vīra-cāṇūra-muṣṭikau
10360223 nanda-vraje kilāsāte sutāv ānakadundubheḥ
10360231 rāma-kṛṣṇau tato mahyaṁ mṛtyuḥ kila nidarśitaḥ
10360233 bhavadbhyām iha samprāptau hanyetāṁ malla-līlayā
10360241 mañcāḥ kriyantāṁ vividhā malla-raṅga-pariśritāḥ
10360243 paurā jānapadāḥ sarve paśyantu svaira-saṁyugam
10360251 mahāmātra tvayā bhadra raṅga-dvāry upanīyatām
10360253 dvipaḥ kuvalayāpīḍo jahi tena mamāhitau
10360261 ārabhyatāṁ dhanur-yāgaś caturdaśyāṁ yathā-vidhi
10360263 viśasantu paśūn medhyān bhūta-rājāya mīḍhuṣe
10360271 ity ājñāpyārtha-tantra-jña āhūya yadu-puṅgavam
10360273 gṛhītvā pāṇinā pāṇiṁ tato 'krūram uvāca ha
10360281 bho bho dāna-pate mahyaṁ kriyatāṁ maitram ādṛtaḥ
10360283 nānyas tvatto hitatamo vidyate bhoja-vṛṣṇiṣu
10360291 atas tvām āśritaḥ saumya kārya-gaurava-sādhanam
10360293 yathendro viṣṇum āśritya svārtham adhyagamad vibhuḥ
10360301 gaccha nanda-vrajaṁ tatra sutāv ānakadundubheḥ
10360303 āsāte tāv ihānena rathenānaya mā ciram
10360311 nisṛṣṭaḥ kila me mṛtyur devair vaikuṇṭha-saṁśrayaiḥ
10360313 tāv ānaya samaṁ gopair nandādyaiḥ sābhyupāyanaiḥ
10360321 ghātayiṣya ihānītau kāla-kalpena hastinā
10360323 yadi muktau tato mallair ghātaye vaidyutopamaiḥ
10360331 tayor nihatayos taptān vasudeva-purogamān
10360333 tad-bandhūn nihaniṣyāmi vṛṣṇi-bhoja-daśārhakān
10360341 ugrasenaṁ ca pitaraṁ sthaviraṁ rājya-kāmukaṁ
10360343 tad-bhrātaraṁ devakaṁ ca ye cānye vidviṣo mama
10360351 tataś caiṣā mahī mitra
10360352 bhavitrī naṣṭa-kaṇṭakā
10360361 jarāsandho mama gurur dvivido dayitaḥ sakhā
10360363 śambaro narako bāṇo mayy eva kṛta-sauhṛdāḥ
10360365 tair ahaṁ sura-pakṣīyān hatvā bhokṣye mahīṁ nṛpān
10360371 etaj jñātvānaya kṣipraṁ rāma-kṛṣṇāv ihārbhakau
10360373 dhanur-makha-nirīkṣārthaṁ draṣṭuṁ yadu-pura-śriyam
10360380 śrī-akrūra uvāca
10360381 rājan manīṣitaṁ sadhryak tava svāvadya-mārjanam
10360383 siddhy-asiddhyoḥ samaṁ kuryād daivaṁ hi phala-sādhanam
10360391 manorathān karoty uccair jano daiva-hatān api
10360393 yujyate harṣa-śokābhyāṁ tathāpy ājñāṁ karomi te
10360400 śrī-śuka uvāca
10360401 evam ādiśya cākrūraṁ mantriṇaś ca viṣṛjya saḥ
10360403 praviveśa gṛhaṁ kaṁsas tathākrūraḥ svam ālayam
10370010 śrī-śuka uvāca
10370011 keśī tu kaṁsa-prahitaḥ khurair mahīṁ
10370012 mahā-hayo nirjarayan mano-javaḥ
10370013 saṭāvadhūtābhra-vimāna-saṅkulaṁ
10370014 kurvan nabho heṣita-bhīṣitākhilaḥ
10370021 taṁ trāsayantaṁ bhagavān sva-gokulaṁ
10370022 tad-dheṣitair vāla-vighūrṇitāmbudam
10370023 ātmānam ājau mṛgayantam agra-ṇīr
10370024 upāhvayat sa vyanadan mṛgendra-vat
10370031 sa taṁ niśāmyābhimukho makhena khaṁ
10370032 pibann ivābhyadravad aty-amarṣaṇaḥ
10370033 jaghāna padbhyām aravinda-locanaṁ
10370034 durāsadaś caṇḍa-javo duratyayaḥ
10370041 tad vañcayitvā tam adhokṣajo ruṣā pragṛhya dorbhyāṁ parividhya pādayoḥ
10370043 sāvajñam utsṛjya dhanuḥ-śatāntare yathoragaṁ tārkṣya-suto vyavasthitaḥ
10370051 saḥ labdha-saṁjñaḥ punar utthito ruṣā
10370052 vyādāya keśī tarasāpatad dharim
10370053 so 'py asya vaktre bhujam uttaraṁ smayan
10370054 praveśayām āsa yathoragaṁ bile
10370061 dantā nipetur bhagavad-bhuja-spṛśas
10370062 te keśinas tapta-maya-spṛśo yathā
10370063 bāhuś ca tad-deha-gato mahātmano
10370064 yathāmayaḥ saṁvavṛdhe upekṣitaḥ
10370071 samedhamānena sa kṛṣṇa-bāhunā niruddha-vāyuś caraṇāṁś ca vikṣipan
10370073 prasvinna-gātraḥ parivṛtta-locanaḥ papāta laṇḍaṁ visṛjan kṣitau vyasuḥ
10370081 tad-dehataḥ karkaṭikā-phalopamād vyasor apākṛṣya bhujaṁ mahā-bhujaḥ
10370083 avismito 'yatna-hatārikaḥ suraiḥ prasūna-varṣair varṣadbhir īḍitaḥ
10370091 devarṣir upasaṅgamya bhāgavata-pravaro nṛpa
10370093 kṛṣṇam akliṣṭa-karmāṇaṁ rahasy etad abhāṣata
10370101 kṛṣṇa kṛṣṇāprameyātman yogeśa jagad-īśvara
10370103 vāsudevākhilāvāsa sātvatāṁ pravara prabho
10370111 tvam ātmā sarva-bhūtānām eko jyotir ivaidhasām
10370113 gūḍho guhā-śayaḥ sākṣī mahā-puruṣa īśvaraḥ
10370121 ātmanātmāśrayaḥ pūrvaṁ māyayā sasṛje guṇān
10370123 tair idaṁ satya-saṅkalpaḥ sṛjasy atsy avasīśvaraḥ
10370131 sa tvaṁ bhūdhara-bhūtānāṁ daitya-pramatha-rakṣasām
10370133 avatīrṇo vināśāya sādhunāṁ rakṣaṇāya ca
10370141 diṣṭyā te nihato daityo līlayāyaṁ hayākṛtiḥ
10370143 yasya heṣita-santrastās tyajanty animiṣā divam
10370151 cāṇūraṁ muṣṭikaṁ caiva mallān anyāṁś ca hastinam
10370153 kaṁsaṁ ca nihataṁ drakṣye paraśvo 'hani te vibho
10370161 tasyānu śaṅkha-yavana-murāṇāṁ narakasya ca
10370163 pārijātāpaharaṇam indrasya ca parājayam
10370171 udvāhaṁ vīra-kanyānāṁ vīrya-śulkādi-lakṣaṇam
10370173 nṛgasya mokṣaṇaṁ śāpād dvārakāyāṁ jagat-pate
10370181 syamantakasya ca maṇer ādānaṁ saha bhāryayā
10370183 mṛta-putra-pradānaṁ ca brāhmaṇasya sva-dhāmataḥ
10370191 pauṇḍrakasya vadhaṁ paścāt kāśi-puryāś ca dīpanam
10370193 dantavakrasya nidhanaṁ caidyasya ca mahā-kratau
10370201 yāni cānyāni vīryāṇi dvārakām āvasan bhavān
10370203 kartā drakṣyāmy ahaṁ tāni geyāni kavibhir bhuvi
10370211 atha te kāla-rūpasya kṣapayiṣṇor amuṣya vai
10370213 akṣauhiṇīnāṁ nidhanaṁ drakṣyāmy arjuna-sāratheḥ
10370221 viśuddha-vijñāna-ghanaṁ sva-saṁsthayā
10370222 samāpta-sarvārtham amogha-vāñchitam
10370223 sva-tejasā nitya-nivṛtta-māyā-
10370224 guṇa-pravāhaṁ bhagavantam īmahi
10370231 tvām īśvaraṁ svāśrayam ātma-māyayā vinirmitāśeṣa-viśeṣa-kalpanam
10370233 krīḍārtham adyātta-manuṣya-vigrahaṁ nato 'smi dhuryaṁ yadu-vṛṣṇi-sātvatām
10370240 śrī-śuka uvāca
10370241 evaṁ yadu-patiṁ kṛṣṇaṁ bhāgavata-pravaro muniḥ
10370243 praṇipatyābhyanujñāto yayau tad-darśanotsavaḥ
10370251 bhagavān api govindo hatvā keśinam āhave
10370253 paśūn apālayat pālaiḥ prītair vraja-sukhāvahaḥ
10370261 ekadā te paśūn pālāś cārayanto 'dri-sānuṣu
10370263 cakrur nilāyana-krīḍāś cora-pālāpadeśataḥ
10370271 tatrāsan katicic corāḥ pālāś ca katicin nṛpa
10370273 meṣāyitāś ca tatraike vijahrur akuto-bhayāḥ
10370281 maya-putro mahā-māyo vyomo gopāla-veṣa-dhṛk
10370283 meṣāyitān apovāha prāyaś corāyito bahūn
10370291 giri-daryāṁ vinikṣipya nītaṁ nītaṁ mahāsuraḥ
10370293 śilayā pidadhe dvāraṁ catuḥ-pañcāvaśeṣitāḥ
10370301 tasya tat karma vijñāya kṛṣṇaḥ śaraṇa-daḥ satām
10370303 gopān nayantaṁ jagrāha vṛkaṁ harir ivaujasā
10370311 sa nijaṁ rūpam āsthāya girīndra-sadṛśaṁ balī
10370313 icchan vimoktum ātmānaṁ nāśaknod grahaṇāturaḥ
10370321 taṁ nigṛhyācyuto dorbhyāṁ pātayitvā mahī-tale
10370323 paśyatāṁ divi devānāṁ paśu-māram amārayat
10370331 guhā-pidhānaṁ nirbhidya gopān niḥsārya kṛcchrataḥ
10370333 stūyamānaḥ surair gopaiḥ praviveśa sva-gokulam
10380010 śrī-śuka uvāca
10380011 akrūro 'pi ca tāṁ rātriṁ madhu-puryāṁ mahā-matiḥ
10380013 uṣitvā ratham āsthāya prayayau nanda-gokulam
10380021 gacchan pathi mahā-bhāgo bhagavaty ambujekṣaṇe
10380023 bhaktiṁ parām upagata evam etad acintayat
10380031 kiṁ mayācaritaṁ bhadraṁ kiṁ taptaṁ paramaṁ tapaḥ
10380033 kiṁ vāthāpy arhate dattaṁ yad drakṣyāmy adya keśavam
10380041 mamaitad durlabhaṁ manya uttamaḥ-śloka-darśanam
10380043 viṣayātmano yathā brahma-kīrtanaṁ śūdra-janmanaḥ
10380051 maivaṁ mamādhamasyāpi syād evācyuta-darśanam
10380053 hriyamāṇaḥ kala-nadyā kvacit tarati kaścana
10380061 mamādyāmaṅgalaṁ naṣṭaṁ phalavāṁś caiva me bhavaḥ
10380063 yan namasye bhagavato yogi-dhyeyānghri-paṅkajam
10380071 kaṁso batādyākṛta me 'ty-anugrahaṁ drakṣye 'ṅghri-padmaṁ prahito 'munā hareḥ
10380073 kṛtāvatārasya duratyayaṁ tamaḥ pūrve 'taran yan-nakha-maṇḍala-tviṣā
10380081 yad arcitaṁ brahma-bhavādibhiḥ suraiḥ
10380082 śriyā ca devyā munibhiḥ sa-sātvataiḥ
10380083 go-cāraṇāyānucaraiś carad vane
10380084 yad gopikānāṁ kuca-kuṅkumāṅkitam
10380091 drakṣyāmi nūnaṁ su-kapola-nāsikaṁ smitāvalokāruṇa-kañja-locanam
10380093 mukhaṁ mukundasya guḍālakāvṛtaṁ pradakṣiṇaṁ me pracaranti vai mṛgāḥ
10380101 apy adya viṣṇor manujatvam īyuṣo bhārāvatārāya bhuvo nijecchayā
10380103 lāvaṇya-dhāmno bhavitopalambhanaṁ mahyaṁ na na syāt phalam añjasā dṛśaḥ
10380111 ya īkṣitāhaṁ-rahito 'py asat-satoḥ sva-tejasāpāsta-tamo-bhidā-bhramaḥ
10380113 sva-māyayātman racitais tad-īkṣayā prāṇākṣa-dhībhiḥ sadaneṣv abhīyate
10380121 yasyākhilāmīva-habhiḥ su-maṅgalaiḥ vāco vimiśrā guṇa-karma-janmabhiḥ
10380123 prāṇanti śumbhanti punanti vai jagat yās tad-viraktāḥ śava-śobhanā matāḥ
10380131 sa cāvatīrṇaḥ kila satvatānvaye sva-setu-pālāmara-varya-śarma-kṛt
10380133 yaśo vitanvan vraja āsta īśvaro gāyanti devā yad aśeṣa-maṅgalam
10380141 taṁ tv adya nūnaṁ mahatāṁ gatiṁ guruṁ
10380142 trailokya-kāntaṁ dṛśiman-mahotsavam
10380143 rūpaṁ dadhānaṁ śriya īpsitāspadaṁ
10380144 drakṣye mamāsann uṣasaḥ su-darśanāḥ
10380151 athāvarūḍhaḥ sapadīśayo rathāt pradhāna-puṁsoś caraṇaṁ sva-labdhaye
10380153 dhiyā dhṛtaṁ yogibhir apy ahaṁ dhruvaṁ namasya ābhyāṁ ca sakhīn vanaukasaḥ
10380161 apy aṅghri-mūle patitasya me vibhuḥ
10380162 śirasy adhāsyan nija-hasta-paṅkajam
10380163 dattābhayaṁ kāla-bhujāṅga-raṁhasā
10380164 prodvejitānāṁ śaraṇaiṣiṇāṁ ṇṛnām
10380171 samarhaṇaṁ yatra nidhāya kauśikas tathā baliś cāpa jagat-trayendratām
10380173 yad vā vihāre vraja-yoṣitāṁ śramaṁ sparśena saugandhika-gandhy apānudat
10380181 na mayy upaiṣyaty ari-buddhim acyutaḥ
10380182 kaṁsasya dūtaḥ prahito 'pi viśva-dṛk
10380183 yo 'ntar bahiś cetasa etad īhitaṁ
10380184 kṣetra-jña īkṣaty amalena cakṣuṣā
10380191 apy aṅghri-mūle 'vahitaṁ kṛtāñjaliṁ
10380192 mām īkṣitā sa-smitam ārdrayā dṛśā
10380193 sapady apadhvasta-samasta-kilbiṣo
10380194 voḍhā mudaṁ vīta-viśaṅka ūrjitām
10380201 suhṛttamaṁ jñātim ananya-daivataṁ dorbhyāṁ bṛhadbhyāṁ parirapsyate 'tha mām
10380203 ātmā hi tīrthī-kriyate tadaiva me bandhaś ca karmātmaka ucchvasity ataḥ
10380211 labdhvāṅga-saṅgam praṇatam kṛtāñjaliṁ
10380212 māṁ vakṣyate 'krūra tatety uruśravāḥ
10380213 tadā vayaṁ janma-bhṛto mahīyasā
10380214 naivādṛto yo dhig amuṣya janma tat
10380221 na tasya kaścid dayitaḥ suhṛttamo na cāpriyo dveṣya upekṣya eva vā
10380223 tathāpi bhaktān bhajate yathā tathā sura-drumo yadvad upāśrito 'rtha-daḥ
10380231 kiṁ cāgrajo māvanataṁ yadūttamaḥ smayan pariṣvajya gṛhītam añjalau
10380233 gṛhaṁ praveṣyāpta-samasta-satkṛtaṁ samprakṣyate kaṁsa-kṛtaṁ sva-bandhuṣu
10380240 śrī-śuka uvāca
10380241 iti sañcintayan kṛṣṇaṁ śvaphalka-tanayo 'dhvani
10380243 rathena gokulaṁ prāptaḥ sūryaś cāsta-giriṁ nṛpa
10380251 padāni tasyākhila-loka-pāla-kirīṭa-juṣṭāmala-pāda-reṇoḥ
10380253 dadarśa goṣṭhe kṣiti-kautukāni vilakṣitāny abja-yavāṅkuśādyaiḥ
10380261 tad-darśanāhlāda-vivṛddha-sambhramaḥ
10380262 premṇordhva-romāśru-kalākulekṣaṇaḥ
10380263 rathād avaskandya sa teṣv aceṣṭata
10380264 prabhor amūny aṅghri-rajāṁsy aho iti
10380271 dehaṁ-bhṛtām iyān artho hitvā dambhaṁ bhiyaṁ śucam
10380273 sandeśād yo harer liṅga-darśana-śravaṇādibhiḥ
10380281 dadarśa kṛṣṇaṁ rāmaṁ ca vraje go-dohanaṁ gatau
10380282 pīta-nīlāmbara-dharau śarad-amburahekṣaṇau
10380291 kiśorau śyāmala-śvetau śrī-niketau bṛhad-bhujau
10380293 su-mukhau sundara-varau bala-dvirada-vikramau
10380301 dhvaja-vajrāṅkuśāmbhojaiś cihnitair aṅghribhir vrajam
10380303 śobhayantau mahātmānau sānukrośa-smitekṣaṇau
10380311 udāra-rucira-krīḍau sragviṇau vana-mālinau
10380313 puṇya-gandhānuliptāṅgau snātau viraja-vāsasau
10380321 pradhāna-puruṣāv ādyau jagad-dhetū jagat-patī
10380323 avatīrṇau jagaty-arthe svāṁśena bala-keśavau
10380331 diśo vitimirā rājan kurvāṇau prabhayā svayā
10380333 yathā mārakataḥ śailo raupyaś ca kanakācitau
10380341 rathāt tūrṇam avaplutya so 'krūraḥ sneha-vihvalaḥ
10380343 papāta caraṇopānte daṇḍa-vad rāma-kṛṣṇayoḥ
10380351 bhagavad-darśanāhlāda-bāṣpa-paryākulekṣaṇaḥ
10380353 pulakacitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa
10380361 bhagavāṁs tam abhipretya rathāṅgāṅkita-pāṇinā
10380363 parirebhe 'bhyupākṛṣya prītaḥ praṇata-vatsalaḥ
10380371 saṅkarṣaṇaś ca praṇatam upaguhya mahā-manāḥ
10380373 gṛhītvā pāṇinā pāṇī anayat sānujo gṛham
10380381 pṛṣṭvātha sv-āgataṁ tasmai nivedya ca varāsanam
10380383 prakṣālya vidhi-vat pādau madhu-parkārhaṇam āharat
10380391 nivedya gāṁ cātithaye saṁvāhya śrāntam āḍṛtaḥ
10380393 annaṁ bahu-guṇaṁ medhyaṁ śraddhayopāharad vibhuḥ
10380401 tasmai bhuktavate prītyā rāmaḥ parama-dharma-vit
10380403 makha-vāsair gandha-mālyaiḥ parāṁ prītiṁ vyadhāt punaḥ
10380411 papraccha sat-kṛtaṁ nandaḥ kathaṁ stha niranugrahe
10380413 kaṁse jīvati dāśārha sauna-pālā ivāvayaḥ
10380421 yo 'vadhīt sva-svasus tokān krośantyā asu-tṛp khalaḥ
10380423 kiṁ nu svit tat-prajānāṁ vaḥ kuśalaṁ vimṛśāmahe
10380431 itthaṁ sūnṛtayā vācā nandena su-sabhājitaḥ
10380433 akrūraḥ paripṛṣṭena jahāv adhva-pariśramam
10390010 śrī-śuka uvāca
10390011 sukhopaviṣṭaḥ paryaṅke rama-kṛṣṇoru-mānitaḥ
10390013 lebhe manorathān sarvān pathi yān sa cakāra ha
10390021 kim alabhyaṁ bhagavati prasanne śrī-niketane
10390023 tathāpi tat-parā rājan na hi vāñchanti kiñcana
10390031 sāyantanāśanaṁ kṛtvā bhagavān devakī-sutaḥ
10390033 suhṛtsu vṛttaṁ kaṁsasya papracchānyac cikīrṣitam
10390040 śrī-bhagavān uvāca
10390041 tāta saumyāgataḥ kaccit sv-āgataṁ bhadram astu vaḥ
10390043 api sva-jñāti-bandhūnām anamīvam anāmayam
10390051 kiṁ nu naḥ kuśalaṁ pṛcche edhamāne kulāmaye
10390053 kaṁse mātula-nāmnāṅga svānāṁ nas tat-prajāsu ca
10390061 aho asmad abhūd bhūri pitror vṛjinam āryayoḥ
10390063 yad-dhetoḥ putra-maraṇaṁ yad-dhetor bandhanaṁ tayoḥ
10390071 diṣṭyādya darśanaṁ svānāṁ mahyaṁ vaḥ saumya kāṅkṣitam
10390073 sañjātaṁ varṇyatāṁ tāta tavāgamana-kāraṇam
10390080 śrī-śuka uvāca
10390081 pṛṣṭo bhagavatā sarvaṁ varṇayām āsa mādhavaḥ
10390083 vairānubandhaṁ yaduṣu vasudeva-vadhodyamam
10390091 yat-sandeśo yad-arthaṁ vā dūtaḥ sampreṣitaḥ svayam
10390093 yad uktaṁ nāradenāsya sva-janmānakadundubheḥ
10390101 śrutvākrūra-vacaḥ kṛṣṇo balaś ca para-vīra-hā
10390103 prahasya nandaṁ pitaraṁ rājñā diṣṭaṁ vijajñatuḥ
10390111 gopān samādiśat so 'pi gṛhyatāṁ sarva-go-rasaḥ
10390113 upāyanāni gṛhṇīdhvaṁ yujyantāṁ śakaṭāni ca
10390121 yāsyāmaḥ śvo madhu-purīṁ dāsyāmo nṛpate rasān
10390123 drakṣyāmaḥ su-mahat parva yānti jānapadāḥ kila
10390125 evam āghoṣayat kṣatrā nanda-gopaḥ sva-gokule
10390131 gopyas tās tad upaśrutya babhūvur vyathitā bhṛśam
10390133 rāma-kṛṣṇau purīṁ netum akrūraṁ vrajam āgatam
10390141 kāścit tat-kṛta-hṛt-tāpa śvāsa-mlāna-mukha-śriyaḥ
10390143 sraṁsad-dukūla-valaya keśa-granthyaś ca kāścana
10390151 anyāś ca tad-anudhyāna nivṛttāśeṣa-vṛttayaḥ
10390153 nābhyajānann imaṁ lokam ātma-lokaṁ gatā iva
10390161 smarantyaś cāparāḥ śaurer anurāga-smiteritāḥ
10390163 hṛdi-spṛśaś citra-padā giraḥ sammumuhuḥ striyaḥ
10390171 gatiṁ su-lalitāṁ ceṣṭāṁ snigdha-hāsāvalokanam
10390173 śokāpahāni narmāṇi proddāma-caritāni ca
10390181 cintayantyo mukundasya bhītā viraha-kātarāḥ
10390183 sametāḥ saṅghaśaḥ procur aśru-mukhyo 'cyutāśayāḥ
10390190 śrī-gopya ūcuḥ
10390191 aho vidhātas tava na kvacid dayā saṁyojya maitryā praṇayena dehinaḥ
10390193 tāṁś cākṛtārthān viyunaṅkṣy apārthakaṁ vikrīḍitaṁ te 'rbhaka-ceṣṭitaṁ yathā
10390201 yas tvaṁ pradarśyāsita-kuntalāvṛtaṁ
10390202 mukunda-vaktraṁ su-kapolam un-nasam
10390203 śokāpanoda-smita-leśa-sundaraṁ
10390204 karoṣi pārokṣyam asādhu te kṛtam
10390211 krūras tvam akrūra-samākhyayā sma naś
10390212 cakṣur hi dattaṁ harase batājña-vat
10390213 yenaika-deśe 'khila-sarga-sauṣṭhavaṁ
10390214 tvadīyam adrākṣma vayaṁ madhu-dviṣaḥ
10390221 na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ
10390222 samīkṣate naḥ sva-kṛtāturā bata
10390223 vihāya gehān sva-janān sutān patīṁs
10390224 tad-dāsyam addhopagatā nava-priyaḥ
10390231 sukhaṁ prabhātā rajanīyam āśiṣaḥ satyā babhūvuḥ pura-yoṣitāṁ dhruvam
10390233 yāḥ saṁpraviṣṭasya mukhaṁ vrajas-pateḥ pāsyanty apāṅgotkalita-smitāsavam
10390241 tāsāṁ mukundo madhu-mañju-bhāṣitair
10390242 gṛhīta-cittaḥ para-vān manasvy api
10390243 kathaṁ punar naḥ pratiyāsyate 'balā
10390244 grāmyāḥ salajja-smita-vibhramair bhraman
10390251 adya dhruvaṁ tatra dṛśo bhaviṣyate dāśārha-bhojāndhaka-vṛṣṇi-sātvatām
10390253 mahotsavaḥ śrī-ramaṇaṁ guṇāspadaṁ drakṣyanti ye cādhvani devakī-sutam
10390261 maitad-vidhasyākaruṇasya nāma bhūd akrūra ity etad atīva dāruṇaḥ
10390263 yo 'sāv anāśvāsya su-duḥkhitam janaṁ priyāt priyaṁ neṣyati pāram adhvanaḥ
10390271 anārdra-dhīr eṣa samāsthito rathaṁ tam anv amī ca tvarayanti durmadāḥ
10390273 gopā anobhiḥ sthavirair upekṣitaṁ daivaṁ ca no 'dya pratikūlam īhate
10390281 nivārayāmaḥ samupetya mādhavaṁ kiṁ no 'kariṣyan kula-vṛddha-bāndhavāḥ
10390283 mukunda-saṅgān nimiṣārdha-dustyajād daivena vidhvaṁsita-dīna-cetasām
10390291 yasyānurāga-lalita-smita-valgu-mantra
10390292 līlāvaloka-parirambhaṇa-rāsa-goṣṭhām
10390293 nītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṁ
10390294 gopyaḥ kathaṁ nv atitarema tamo durantam
10390301 yo 'hnaḥ kṣaye vrajam ananta-sakhaḥ parīto
10390302 gopair viśan khura-rajaś-churitālaka-srak
10390303 veṇuṁ kvaṇan smita-katākṣa-nirīkṣaṇena
10390304 cittaṁ kṣiṇoty amum ṛte nu kathaṁ bhavema
10390310 śrī-śuka uvāca
10390311 evaṁ bruvāṇā virahāturā bhṛśaṁ vraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥ
10390313 visṛjya lajjāṁ ruruduḥ sma su-svaraṁ govinda dāmodara mādhaveti
10390321 strīṇām evaṁ rudantīnām udite savitary atha
10390323 akrūraś codayām āsa kṛta-maitrādiko ratham
10390331 gopās tam anvasajjanta nandādyāḥ śakaṭais tataḥ
10390333 ādāyopāyanaṁ bhūri kumbhān go-rasa-sambhṛtān
10390341 gopyaś ca dayitaṁ kṛṣṇam anuvrajyānurañjitāḥ
10390343 pratyādeśaṁ bhagavataḥ kāṅkṣantyaś cāvatasthire
10390351 tās tathā tapyatīr vīkṣya sva-prasthāṇe yadūttamaḥ
10390353 sāntvayām asa sa-premair āyāsya iti dautyakaiḥ
10390361 yāvad ālakṣyate ketur yāvad reṇū rathasya ca
10390363 anuprasthāpitātmāno lekhyānīvopalakṣitāḥ
10390371 tā nirāśā nivavṛtur govinda-vinivartane
10390373 viśokā ahanī ninyur gāyantyaḥ priya-ceṣṭitam
10390381 bhagavān api samprāpto rāmākrūra-yuto nṛpa
10390383 rathena vāyu-vegena kālindīm agha-nāśinīm
10390391 tatropaspṛśya pānīyaṁ pītvā mṛṣṭaṁ maṇi-prabham
10390393 vṛkṣa-ṣaṇḍam upavrajya sa-rāmo ratham āviśat
10390401 akrūras tāv upāmantrya niveśya ca rathopari
10390403 kālindyā hradam āgatya snānaṁ vidhi-vad ācarat
10390411 nimajjya tasmin salile japan brahma sanātanam
10390413 tāv eva dadṛśe 'krūro rāma-kṛṣṇau samanvitau
10390421 tau ratha-sthau katham iha sutāv ānakadundubheḥ
10390423 tarhi svit syandane na sta ity unmajjya vyacaṣṭa saḥ
10390431 tatrāpi ca yathā-pūrvam āsīnau punar eva saḥ
10390433 nyamajjad darśanaṁ yan me mṛṣā kiṁ salile tayoḥ
10390441 bhūyas tatrāpi so 'drākṣīt stūyamānam ahīśvaram
10390443 siddha-cāraṇa-gandharvair asurair nata-kandharaiḥ
10390451 sahasra-śirasaṁ devaṁ sahasra-phaṇa-maulinam
10390453 nīlāmbaraṁ visa-śvetaṁ śṛṅgaiḥ śvetam iva sthitam
10390461 tasyotsaṅge ghana-syāmaṁ pīta-kauśeya-vāsasam
10390463 puruṣaṁ catur-bhujaṁ śāntam padma-patrāruṇekṣaṇam
10390471 cāru-prasanna-vadanaṁ cāru-hāsa-nirīkṣaṇam
10390473 su-bhrūnnasaṁ caru-karṇaṁ su-kapolāruṇādharam
10390481 pralamba-pīvara-bhujaṁ tuṅgāṁsoraḥ-sthala-śriyam
10390483 kambu-kaṇṭhaṁ nimna-nābhiṁ valimat-pallavodaram
10390491 bṛhat-kati-tata-śroṇi karabhoru-dvayānvitam
10390493 cāru-jānu-yugaṁ cāru jaṅghā-yugala-saṁyutam
10390501 tuṅga-gulphāruṇa-nakha vrāta-dīdhitibhir vṛtam
10390503 navāṅguly-aṅguṣṭha-dalair vilasat-pāda-paṅkajam
10390511 su-mahārha-maṇi-vrāta kirīṭa-kaṭakāṅgadaiḥ
10390513 kaṭi-sūtra-brahma-sūtra hāra-nūpura-kuṇḍalaiḥ
10390521 bhrājamānaṁ padma-karaṁ śaṅkha-cakra-gadā-dharam
10390523 śrīvatsa-vakṣasaṁ bhrājat kaustubhaṁ vana-mālinam
10390531 sunanda-nanda-pramukhaiḥ parṣadaiḥ sanakādibhiḥ
10390533 sureśair brahma-rudrādyair navabhiś ca dvijottamaiḥ
10390541 prahrāda-nārada-vasu pramukhair bhāgavatottamaiḥ
10390543 stūyamānaṁ pṛthag-bhāvair vacobhir amalātmabhiḥ
10390551 śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā
10390553 vidyayāvidyayā śaktyā māyayā ca niṣevitam
10390561 vilokya su-bhṛśaṁ prīto bhaktyā paramayā yutaḥ
10390563 hṛṣyat-tanūruho bhāva-pariklinnātma-locanaḥ
10390571 girā gadgadayāstauṣīt sattvam ālambya sātvataḥ
10390573 praṇamya mūrdhnāvahitaḥ kṛtāñjali-puṭaḥ śanaiḥ
10400010 śrī-akrūra uvāca
10400011 nato 'smy ahaṁ tvākhila-hetu-hetuṁ nārāyaṇaṁ pūruṣam ādyam avyayam
10400013 yan-nābhi-jātād aravinda-koṣād brahmāvirāsīd yata eṣa lokaḥ
10400021 bhūs toyam agniḥ pavanaṁ kham ādir mahān ajādir mana indriyāṇi
10400023 sarvendriyārthā vibudhāś ca sarve ye hetavas te jagato 'ṅga-bhūtāḥ
10400031 naite svarūpaṁ vidur ātmanas te hy ajādayo 'nātmatayā gṛhītaḥ
10400033 ajo 'nubaddhaḥ sa guṇair ajāyā guṇāt paraṁ veda na te svarūpam
10400041 tvāṁ yogino yajanty addhā mahā-puruṣam īśvaram
10400043 sādhyātmaṁ sādhibhūtaṁ ca sādhidaivaṁ ca sādhavaḥ
10400051 trayyā ca vidyayā kecit tvāṁ vai vaitānikā dvijāḥ
10400053 yajante vitatair yajñair nānā-rūpāmarākhyayā
10400061 eke tvākhila-karmāṇi sannyasyopaśamaṁ gatāḥ
10400063 jñānino jñāna-yajñena yajanti jñāna-vigraham
10400071 anye ca saṁskṛtātmāno vidhinābhihitena te
10400073 yajanti tvan-mayās tvāṁ vai bahu-mūrty-eka-mūrtikam
10400081 tvām evānye śivoktena mārgeṇa śiva-rūpiṇam
10400083 bahv-ācārya-vibhedena bhagavantarn upāsate
10400091 sarva eva yajanti tvāṁ sarva-deva-mayeśvaram
10400093 ye 'py anya-devatā-bhaktā yady apy anya-dhiyaḥ prabho
10400101 yathādri-prabhavā nadyaḥ parjanyāpūritāḥ prabho
10400103 viśanti sarvataḥ sindhuṁ tadvat tvāṁ gatayo 'ntataḥ
10400111 sattvaṁ rajas tama iti bhavataḥ prakṛter guṇāḥ
10400113 teṣu hi prākṛtāḥ protā ā-brahma-sthāvarādayaḥ
10400121 tubhyaṁ namas te tv aviṣakta-dṛṣṭaye
10400122 sarvātmane sarva-dhiyāṁ ca sākṣiṇe
10400123 guṇa-pravāho 'yam avidyayā kṛtaḥ
10400124 pravartate deva-nṛ-tiryag-ātmasu
10400131 agnir mukhaṁ te 'vanir aṅghrir īkṣaṇaṁ
10400132 sūryo nabho nābhir atho diśaḥ śrutiḥ
10400133 dyauḥ kaṁ surendrās tava bāhavo 'rṇavāḥ
10400134 kukṣir marut prāṇa-balaṁ prakalpitam
10400141 romāṇi vṛkṣauṣadhayaḥ śiroruhā
10400142 meghāḥ parasyāsthi-nakhāni te 'drayaḥ
10400143 nimeṣaṇaṁ rātry-ahanī prajāpatir
10400144 meḍhras tu vṛṣṭis tava vīryam iṣyate
10400151 tvayy avyayātman puruṣe prakalpitā lokāḥ sa-pālā bahu-jīva-saṅkulāḥ
10400153 yathā jale sañjihate jalaukaso 'py udumbare vā maśakā mano-maye
10400161 yāni yānīha rūpāṇi krīḍanārthaṁ bibharṣi hi
10400163 tair āmṛṣṭa-śuco lokā mudā gāyanti te yaśaḥ
10400171 namaḥ kāraṇa-matsyāya pralayābdhi-carāya ca
10400173 hayaśīrṣṇe namas tubhyaṁ madhu-kaiṭabha-mṛtyave
10400181 akūpārāya bṛhate namo mandara-dhāriṇe
10400183 kṣity-uddhāra-vihārāya namaḥ śūkara-mūrtaye
10400191 namas te 'dbhuta-siṁhāya sādhu-loka-bhayāpaha
10400193 vāmanāya namas tubhyaṁ krānta-tribhuvanāya ca
10400201 namo bhṛguṇāṁ pataye dṛpta-kṣatra-vana-cchide
10400203 namas te raghu-varyāya rāvaṇānta-karāya ca
10400211 namas te vāsudevāya namaḥ saṅkarṣaṇāya ca
10400213 pradyumnāyaniruddhāya sātvatāṁ pataye namaḥ
10400221 namo buddhāya śuddhāya daitya-dānava-mohine
10400223 mleccha-prāya-kṣatra-hantre namas te kalki-rūpiṇe
10400231 bhagavan jīva-loko 'yaṁ mohitas tava māyayā
10400233 ahaṁ mamety asad-grāho bhrāmyate karma-vartmasu
10400241 ahaṁ cātmātmajāgāra-dārārtha-svajanādiṣu
10400243 bhramāmi svapna-kalpeṣu mūḍhaḥ satya-dhiyā vibho
10400251 anityānātma-duḥkheṣu viparyaya-matir hy aham
10400253 dvandvārāmas tamo-viṣṭo na jāne tvātmanaḥ priyam
10400261 yathābudho jalaṁ hitvā praticchannaṁ tad-udbhavaiḥ
10400263 abhyeti mṛga-tṛṣṇāṁ vai tadvat tvāhaṁ parāṅ-mukhaḥ
10400271 notsahe 'haṁ kṛpaṇa-dhīḥ kāma-karma-hataṁ manaḥ
10400273 roddhuṁ pramāthibhiś cākṣair hriyamāṇam itas tataḥ
10400281 so 'haṁ tavāṅghry-upagato 'smy asatāṁ durāpaṁ
10400282 tac cāpy ahaṁ bhavad-anugraha īśa manye
10400283 puṁso bhaved yarhi saṁsaraṇāpavargas
10400284 tvayy abja-nābha sad-upāsanayā matiḥ syāt
10400291 namo vijñāna-mātrāya sarva-pratyaya-hetave
10400293 puruṣeśa-pradhānāya brahmaṇe 'nanta-śaktaye
10400301 namas te vāsudevāya sarva-bhūta-kṣayāya ca
10400303 hṛṣīkeśa namas tubhyaṁ prapannaṁ pāhi māṁ prabho
10410010 śrī-śuka uvāca
10410011 stuvatas tasya bhagavān darśayitvā jale vapuḥ
10410013 bhūyaḥ samāharat kṛṣṇo naṭo nāṭyam ivātmanaḥ
10410021 so 'pi cāntarhitaṁ vīkṣya jalād unmajya satvaraḥ
10410023 kṛtvā cāvaśyakaṁ sarvaṁ vismito ratham āgamat
10410031 tam apṛcchad dhṛṣīkeśaḥ kiṁ te dṛṣṭam ivādbhutam
10410033 bhūmau viyati toye vā tathā tvāṁ lakṣayāmahe
10410040 śrī-akrūra uvāca
10410041 adbhutānīha yāvanti bhūmau viyati vā jale
10410043 tvayi viśvātmake tāni kiṁ me 'dṛṣṭaṁ vipaśyataḥ
10410051 yatrādbhutāni sarvāṇi bhūmau viyati vā jale
10410053 taṁ tvānupaśyato brahman kiṁ me dṛṣṭam ihādbhutam
10410061 ity uktvā codayām āsa syandanaṁ gāndinī-sutaḥ
10410063 mathurām anayad rāmaṁ kṛṣṇaṁ caiva dinātyaye
10410071 mārge grāma-janā rājaṁs tatra tatropasaṅgatāḥ
10410073 vasudeva-sutau vīkṣya prītā dṛṣṭiṁ na cādaduḥ
10410081 tāvad vrajaukasas tatra nanda-gopādayo 'grataḥ
10410083 puropavanam āsādya pratīkṣanto 'vatasthire
10410091 tān sametyāha bhagavān akrūraṁ jagad-īśvaraḥ
10410093 gṛhītvā pāṇinā pāṇiṁ praśritaṁ prahasann iva
10410101 bhavān praviśatām agre saha-yānaḥ purīṁ gṛham
10410103 vayaṁ tv ihāvamucyātha tato drakṣyāmahe purīm
10410110 śrī-akrūra uvāca
10410111 nāhaṁ bhavadbhyāṁ rahitaḥ pravekṣye mathurāṁ prabho
10410113 tyaktuṁ nārhasi māṁ nātha bhaktaṁ te bhakta-vatsala
10410121 āgaccha yāma gehān naḥ sa-nāthān kurv adhokṣaja
10410123 sahāgrajaḥ sa-gopālaiḥ suhṛdbhiś ca suhṛttama
10410131 punīhi pāda-rajasā gṛhān no gṛha-medhinām
10410133 yac-chaucenānutṛpyanti pitaraḥ sāgnayaḥ surāḥ
10410141 avanijyāṅghri-yugalam āsīt ślokyo balir mahān
10410143 aiśvaryam atulaṁ lebhe gatiṁ caikāntināṁ tu yā
10410151 āpas te 'ṅghry-avanejanyas trīṁl lokān śucayo 'punan
10410153 śirasādhatta yāḥ śarvaḥ svar yātāḥ sagarātmajāḥ
10410161 deva-deva jagan-nātha puṇya-śravaṇa-kīrtana
10410163 yadūttamottamaḥ-śloka nārāyaṇa namo 'stu te
10410170 śrī-bhagavan uvāca
10410171 āyāsye bhavato geham aham arya-samanvitaḥ
10410173 yadu-cakra-druhaṁ hatvā vitariṣye suhṛt-priyam
10410180 śrī-śuka uvāca
10410181 evam ukto bhagavatā so 'krūro vimanā iva
10410183 purīṁ praviṣṭaḥ kaṁsāya karmāvedya gṛhaṁ yayau
10410191 athāparāhne bhagavān kṛṣṇaḥ saṅkarṣaṇānvitaḥ
10410193 mathurāṁ prāviśad gopair didṛkṣuḥ parivāritaḥ
10410201 dadarśa tāṁ sphāṭika-tuṇga-gopura-dvārāṁ bṛhad-dhema-kapāṭa-toraṇām
10410203 tāmrāra-koṣṭhāṁ parikhā-durāsadām udyāna-ramyopavanopaśobhitām
10410211 sauvarṇa-śṛṅgāṭaka-harmya-niṣkuṭaiḥ śreṇī-sabhābhir bhavanair upaskṛtām
10410213 vaidūrya-vajrāmala-nīla-vidrumair muktā-haridbhir valabhīṣu vediṣu
10410221 juṣṭeṣu jālāmukha-randhra-kuṭṭimeṣv āviṣṭa-pārāvata-barhi-nāditām
10410223 saṁsikta-rathyāpaṇa-mārga-catvarāṁ prakīrṇa-mālyāṅkura-lāja-taṇḍulām
10410231 āpūrṇa-kumbhair dadhi-candanokṣitaiḥ prasūna-dīpāvalibhiḥ sa-pallavaiḥ
10410233 sa-vṛnda-rambhā-kramukaiḥ sa-ketubhiḥ sv-alaṅkṛta-dvāra-gṛhāṁ sa-paṭṭikaiḥ
10410241 tāṁ sampraviṣṭau vasudeva-nandanau vṛtau vayasyair naradeva-vartmanā
10410243 draṣṭuṁ samīyus tvaritāḥ pura-striyo harmyāṇi caivāruruhur nṛpotsukāḥ
10410251 kāścid viparyag-dhṛta-vastra-bhūṣaṇā
10410252 vismṛtya caikaṁ yugaleṣv athāparāḥ
10410253 kṛtaika-patra-śravanaika-nūpurā
10410254 nāṅktvā dvitīyaṁ tv aparāś ca locanam
10410261 aśnantya ekās tad apāsya sotsavā abhyajyamānā akṛtopamajjanāḥ
10410263 svapantya utthāya niśamya niḥsvanaṁ prapāyayantyo 'rbham apohya mātaraḥ
10410271 manāṁsi tāsām aravinda-locanaḥ pragalbha-līlā-hasitāvalokaiḥ
10410273 jahāra matta-dviradendra-vikramo dṛśāṁ dadac chrī-ramaṇātmanotsavam
10410281 dṛṣṭvā muhuḥ śrutam anudruta-cetasas taṁ
10410282 tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥ
10410283 ānanda-mūrtim upaguhya dṛśātma-labdhaṁ
10410284 hṛṣyat-tvaco jahur anantam arindamādhim
10410291 prāsāda-śikharārūḍhāḥ prīty-utphulla-mukhāmbujāḥ
10410293 abhyavarṣan saumanasyaiḥ pramadā bala-keśavau
10410301 dadhy-akṣataiḥ soda-pātraiḥ srag-gandhair abhyupāyanaiḥ
10410303 tāv ānarcuḥ pramuditās tatra tatra dvijātayaḥ
10410311 ūcuḥ paurā aho gopyas tapaḥ kim acaran mahat
10410313 yā hy etāv anupaśyanti nara-loka-mahotsavau
10410321 rajakaṁ kañcid āyāntaṁ raṅga-kāraṁ gadāgrajaḥ
10410323 dṛṣṭvāyācata vāsāṁsi dhautāny aty-uttamāni ca
10410331 dehy āvayoḥ samucitāny aṅga vāsāṁsi cārhatoḥ
10410333 bhaviṣyati paraṁ śreyo dātus te nātra saṁśayaḥ
10410341 sa yācito bhagavatā paripūrṇena sarvataḥ
10410343 sākṣepaṁ ruṣitaḥ prāha bhṛtyo rājñaḥ su-durmadaḥ
10410351 īdṛśāny eva vāsāṁsī nityaṁ giri-vane-caraḥ
10410353 paridhatta kim udvṛttā rāja-dravyāṇy abhīpsatha
10410361 yātāśu bāliśā maivaṁ prārthyaṁ yadi jijīvīṣā
10410363 badhnanti ghnanti lumpanti dṛptaṁ rāja-kulāni vai
10410371 evaṁ vikatthamānasya kupito devakī-sutaḥ
10410373 rajakasya karāgreṇa śiraḥ kāyād apātayat
10410381 tasyānujīvinaḥ sarve vāsaḥ-kośān visṛjya vai
10410383 dudruvuḥ sarvato mārgaṁ vāsāṁsi jagṛhe 'cyutaḥ
10410391 vasitvātma-priye vastre kṛṣṇaḥ saṅkarṣaṇas tathā
10410393 śeṣāṇy ādatta gopebhyo visṛjya bhuvi kānicit
10410401 tatas tu vāyakaḥ prītas tayor veṣam akalpayat
10410403 vicitra-varṇaiś caileyair ākalpair anurūpataḥ
10410411 nānā-lakṣaṇa-veṣābhyāṁ kṛṣṇa-rāmau virejatuḥ
10410413 sv-alaṅkṛtau bāla-gajau parvaṇīva sitetarau
10410421 tasya prasanno bhagavān prādāt sārūpyam ātmanaḥ
10410423 śriyaṁ ca paramāṁ loke balaiśvarya-smṛtīndriyam
10410431 tataḥ sudāmno bhavanaṁ mālā-kārasya jagmatuḥ
10410433 tau dṛṣṭvā sa samutthāya nanāma śirasā bhuvi
10410441 tayor āsanam ānīya pādyaṁ cārghyārhaṇādibhiḥ
10410443 pūjāṁ sānugayoś cakre srak-tāmbūlānulepanaiḥ
10410451 prāha naḥ sārthakaṁ janma pāvitaṁ ca kulaṁ prabho
10410453 pitṛ-devarṣayo mahyaṁ tuṣṭā hy āgamanena vām
10410461 bhavantau kila viśvasya jagataḥ kāraṇaṁ param
10410463 avatīrṇāv ihāṁśena kṣemāya ca bhavāya ca
10410471 na hi vāṁ viṣamā dṛṣṭiḥ suhṛdor jagad-ātmanoḥ
10410473 samayoḥ sarva-bhūteṣu bhajantaṁ bhajator api
10410481 tāv ajñāpayataṁ bhṛtyaṁ kim ahaṁ karavāṇi vām
10410483 puṁso 'ty-anugraho hy eṣa bhavadbhir yan niyujyate
10410491 ity abhipretya rājendra sudāmā prīta-mānasaḥ
10410493 śastaiḥ su-gandhaiḥ kusumair mālā viracitā dadau
10410501 tābhiḥ sv-alaṅkṛtau prītau kṛṣṇa-rāmau sahānugau
10410503 praṇatāya prapannāya dadatur vara-dau varān
10410511 so 'pi vavre 'calāṁ bhaktiṁ tasminn evākhilātmani
10410513 tad-bhakteṣu ca sauhārdaṁ bhūteṣu ca dayāṁ parām
10410521 iti tasmai varaṁ dattvā śriyaṁ cānvaya-vardhinīm
10410523 balam āyur yaśaḥ kāntiṁ nirjagāma sahāgrajaḥ
10420010 śrī-śuka uvāca
10420011 atha vrajan rāja-pathena mādhavaḥ striyaṁ gṛhītāṅga-vilepa-bhājanām
10420013 vilokya kubjāṁ yuvatīṁ varānanāṁ papraccha yāntīṁ prahasan rasa-pradaḥ
10420021 kā tvaṁ varorv etad u hānulepanaṁ kasyāṅgane vā kathayasva sādhu naḥ
10420023 dehy āvayor aṅga-vilepam uttamaṁ śreyas tatas te na cirād bhaviṣyati
10420030 sairandhry uvāca
10420031 dāsy asmy ahaṁ sundara kaṁsa-sammatā
10420032 trivakra-nāmā hy anulepa-karmaṇi
10420033 mad-bhāvitaṁ bhoja-pater ati-priyaṁ
10420034 vinā yuvāṁ ko 'nyatamas tad arhati
10420041 rūpa-peśala-mādhurya hasitālāpa-vīkṣitaiḥ
10420043 dharṣitātmā dadau sāndram ubhayor anulepanam
10420051 tatas tāv aṅga-rāgeṇa sva-varṇetara-śobhinā
10420053 samprāpta-para-bhāgena śuśubhāte 'nurañjitau
10420061 prasanno bhagavān kubjāṁ trivakrāṁ rucirānanām
10420063 ṛjvīṁ kartuṁ manaś cakre darśayan darśane phalam
10420071 padbhyām ākramya prapade dry-aṅguly-uttāna-pāṇinā
10420073 pragṛhya cibuke 'dhyātmam udanīnamad acyutaḥ
10420081 sā tadarju-samānāṅgī bṛhac-chroṇi-payodharā
10420083 mukunda-sparśanāt sadyo babhūva pramadottamā
10420091 tato rūpa-guṇaudārya-sampannā prāha keśavam
10420093 uttarīyāntam akṛṣya smayantī jāta-hṛc-chayā
10420101 ehi vīra gṛhaṁ yāmo na tvāṁ tyaktum ihotsahe
10420103 tvayonmathita-cittāyāḥ prasīda puruṣarṣabha
10420111 evaṁ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ
10420113 mukhaṁ vīkṣyānu gopānāṁ prahasaṁs tām uvāca ha
10420121 eṣyāmi te gṛhaṁ su-bhru puṁsām ādhi-vikarśanam
10420123 sādhitārtho 'gṛhāṇāṁ naḥ pānthānāṁ tvaṁ parāyaṇam
10420131 visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇik-pathaiḥ
10420133 nānopāyana-tāmbūla-srag-gandhaiḥ sāgrajo 'rcitaḥ
10420141 tad-darśana-smara-kṣobhād ātmānaṁ nāvidan striyaḥ
10420143 visrasta-vāsaḥ-kavara valayā lekhya-mūrtayaḥ
10420151 tataḥ paurān pṛcchamāno dhanuṣaḥ sthānam acyutaḥ
10420153 tasmin praviṣṭo dadṛśe dhanur aindram ivādbhutam
10420161 puruṣair bahubhir guptam arcitaṁ paramarddhimat
10420163 vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanur ādade
10420171 kareṇa vāmena sa-līlam uddhṛtaṁ sajyaṁ ca kṛtvā nimiṣeṇa paśyatām
10420173 nṛṇāṁ vikṛṣya prababhañja madhyato yathekṣu-daṇḍaṁ mada-kary urukramaḥ
10420181 dhanuṣo bhajyamānasya śabdaḥ khaṁ rodasī diśaḥ
10420183 pūrayām āsa yaṁ śrutvā kaṁsas trāsam upāgamat
10420191 tad-rakṣiṇaḥ sānucaraṁ kupitā ātatāyinaḥ
10420193 gṛhītu-kāmā āvavrur gṛhyatāṁ vadhyatām iti
10420201 atha tān durabhiprāyān vilokya bala-keśavau
10420203 kruddhau dhanvana ādāya śakale tāṁś ca jaghnatuḥ
10420211 balaṁ ca kaṁsa-prahitaṁ hatvā śālā-mukhāt tataḥ
10420213 niṣkramya ceratur hṛṣṭau nirīkṣya pura-sampadaḥ
10420221 tayos tad adbhutaṁ vīryaṁ niśāmya pura-vāsinaḥ
10420223 tejaḥ prāgalbhyaṁ rūpaṁ ca menire vibudhottamau
10420231 tayor vicaratoḥ svairam ādityo 'stam upeyivān
10420233 kṛṣṇa-rāmau vṛtau gopaiḥ purāc chakaṭam īyatuḥ
10420241 gopyo mukunda-vigame virahāturā yā āśāsatāśiṣa ṛtā madhu-pury abhūvan
10420243 sampaśyatāṁ puruṣa-bhūṣaṇa-gātra-lakṣmīṁ hitvetarān nu bhajataś cakame 'yanaṁ śrīḥ
10420251 avaniktāṅghri-yugalau bhuktvā kṣīropasecanam
10420253 ūṣatus tāṁ sukhaṁ rātriṁ jñātvā kaṁsa-cikīrṣitam
10420261 kaṁsas tu dhanuṣo bhaṅgaṁ rakṣiṇāṁ sva-balasya ca
10420263 vadhaṁ niśamya govinda-rāma-vikrīḍitaṁ param
10420271 dīrgha-prajāgaro bhīto durnimittāni durmatiḥ
10420273 bahūny acaṣṭobhayathā mṛtyor dautya-karāṇi ca
10420281 adarśanaṁ sva-śirasaḥ pratirūpe ca saty api
10420283 asaty api dvitīye ca dvai-rūpyaṁ jyotiṣāṁ tathā
10420291 chidra-pratītiś chāyāyāṁ prāṇa-ghoṣānupaśrutiḥ
10420293 svarṇa-pratītir vṛkṣeṣu sva-padānām adarśanam
10420301 svapne preta-pariṣvaṅgaḥ khara-yānaṁ viṣādanam
10420303 yāyān nalada-māly ekas tailābhyakto dig-ambaraḥ
10420311 anyāni cetthaṁ-bhūtāni svapna-jāgaritāni ca
10420313 paśyan maraṇa-santrasto nidrāṁ lebhe na cintayā
10420321 vyuṣṭāyāṁ niśi kauravya sūrye cādbhyaḥ samutthite
10420323 kārayām āsa vai kaṁso malla-krīḍā-mahotsavam
10420331 ānarcuḥ puruṣā raṅgaṁ tūrya-bheryaś ca jaghnire
10420333 mañcāś cālaṅkṛtāḥ sragbhiḥ patākā-caila-toraṇaiḥ
10420341 teṣu paurā jānapadā brahma-kṣatra-purogamāḥ
10420343 yathopajoṣaṁ viviśū rājānaś ca kṛtāsanāḥ
10420351 kaṁsaḥ parivṛto 'mātyai rāja-mañca upāviśat
10420353 maṇḍaleśvara-madhya-stho hṛdayena vidūyatā
10420361 vādyamānesu tūryeṣu malla-tālottareṣu ca
10420363 mallāḥ sv-alaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāsata
10420371 cāṇūro muṣṭikaḥ kūtaḥ śalas tośala eva ca
10420373 ta āsedur upasthānaṁ valgu-vādya-praharṣitāḥ
10420381 nanda-gopādayo gopā bhoja-rāja-samāhutāḥ
10420383 niveditopāyanās ta ekasmin mañca āviśan
10430010 śrī-śuka uvāca
10430011 atha kṛṣṇaś ca rāmaś ca kṛta-śaucau parantapa
10430013 malla-dundubhi-nirghoṣaṁ śrutvā draṣṭum upeyatuḥ
10430021 raṅga-dvāraṁ samāsādya tasmin nāgam avasthitam
10430023 apaśyat kuvalayāpīḍaṁ kṛṣṇo 'mbaṣṭha-pracoditam
10430031 baddhvā parikaraṁ śauriḥ samuhya kuṭilālakān
10430033 uvāca hastipaṁ vācā megha-nāda-gabhīrayā
10430041 ambaṣṭhāmbaṣṭha mārgaṁ nau dehy apakrama mā ciram
10430043 no cet sa-kuñjaraṁ tvādya nayāmi yama-sādanam
10430051 evaṁ nirbhartsito 'mbaṣṭhaḥ kupitaḥ kopitaṁ gajam
10430053 codayām āsa kṛṣṇāya kālāntaka-yamopamam
10430061 karīndras tam abhidrutya kareṇa tarasāgrahīt
10430063 karād vigalitaḥ so 'muṁ nihatyāṅghriṣv alīyata
10430071 saṅkruddhas tam acakṣāṇo ghrāṇa-dṛṣṭiḥ sa keśavam
10430073 parāmṛśat puṣkareṇa sa prasahya vinirgataḥ
10430081 pucche pragṛhyāti-balaṁ dhanuṣaḥ pañca-viṁśatim
10430083 vicakarṣa yathā nāgaṁ suparṇa iva līlayā
10430091 sa paryāvartamānena savya-dakṣiṇato 'cyutaḥ
10430093 babhrāma bhrāmyamāṇena go-vatseneva bālakaḥ
10430101 tato 'bhimakham abhyetya pāṇināhatya vāraṇam
10430103 prādravan pātayām āsa spṛśyamānaḥ pade pade
10430111 sa dhāvan kṛīdayā bhūmau patitvā sahasotthitaḥ
10430113 tam matvā patitaṁ kruddho dantābhyāṁ so 'hanat kṣitim
10430121 sva-vikrame pratihate kuñjarendro 'ty-amarṣitaḥ
10430123 codyamāno mahāmātraiḥ kṛṣṇam abhyadravad ruṣā
10430131 tam āpatantam āsādya bhagavān madhusūdanaḥ
10430133 nigṛhya pāṇinā hastaṁ pātayām āsa bhū-tale
10430141 patitasya padākramya mṛgendra iva līlayā
10430143 dantam utpāṭya tenebhaṁ hastipāṁś cāhanad dhariḥ
10430151 mṛtakaṁ dvipam utsṛjya danta-pāṇiḥ samāviśat
10430153 aṁsa-nyasta-viṣāṇo 'sṛṅ-mada-bindubhir aṅkitaḥ
10430155 virūḍha-sveda-kaṇikā vadanāmburuho babhau
10430161 vṛtau gopaiḥ katipayair baladeva-janārdanau
10430163 raṅgaṁ viviśatū rājan gaja-danta-varāyudhau
10430171 mallānām aśanir nṛṇāṁ nara-varaḥ strīṇāṁ smaro mūrtimān
10430172 gopānāṁ sva-jano 'satāṁ kṣiti-bhujāṁ śāstā sva-pitroḥ śiśuḥ
10430173 mṛtyur bhoja-pater virāḍ aviduṣāṁ tattvaṁ paraṁ yogināṁ
10430174 vṛṣṇīnāṁ para-devateti vidito raṅgaṁ gataḥ sāgrajaḥ
10430181 hataṁ kuvalayāpīḍaṁ dṛṣṭvā tāv api durjayau
10430183 kaṁso manasy api tadā bhṛśam udvivije nṛpa
10430191 tau rejatū raṅga-gatau mahā-bhujau vicitra-veṣābharaṇa-srag-ambarau
10430193 yathā naṭāv uttama-veṣa-dhāriṇau manaḥ kṣipantau prabhayā nirīkṣatām
10430201 nirīkṣya tāv uttama-pūruṣau janā mañca-sthitā nāgara-rāṣṭrakā nṛpa
10430203 praharṣa-vegotkalitekṣaṇānanāḥ papur na tṛptā nayanais tad-ānanam
10430211 pibanta iva cakṣurbhyāṁ lihanta iva jihvayā
10430213 jighranta iva nāsābhyāṁ śliṣyanta iva bāhubhiḥ
10430221 ūcuḥ parasparaṁ te vai yathā-dṛṣṭaṁ yathā-śrutam
10430223 tad-rūpa-guṇa-mādhurya-prāgalbhya-smāritā iva
10430231 etau bhagavataḥ sākṣād dharer nārāyaṇasya hi
10430233 avatīrṇāv ihāṁśena vasudevasya veśmani
10430241 eṣa vai kila devakyāṁ jāto nītaś ca gokulam
10430243 kālam etaṁ vasan gūḍho vavṛdhe nanda-veśmani
10430251 pūtanānena nītāntaṁ cakravātaś ca dānavaḥ
10430253 arjunau guhyakaḥ keśī dhenuko 'nye ca tad-vidhāḥ
10430261 gāvaḥ sa-pālā etena dāvāgneḥ parimocitāḥ
10430263 kāliyo damitaḥ sarpa indraś ca vimadaḥ kṛtaḥ
10430271 saptāham eka-hastena dhṛto 'dri-pravaro 'munā
10430273 varṣa-vātāśanibhyaś ca paritrātaṁ ca gokulam
10430281 gopyo 'sya nitya-mudita-hasita-prekṣaṇaṁ mukham
10430283 paśyantyo vividhāṁs tāpāṁs taranti smāśramaṁ mudā
10430291 vadanty anena vaṁśo 'yaṁ yadoḥ su-bahu-viśrutaḥ
10430293 śriyaṁ yaśo mahatvaṁ ca lapsyate parirakṣitaḥ
10430301 ayaṁ cāsyāgrajaḥ śrīmān rāmaḥ kamala-locanaḥ
10430303 pralambo nihato yena vatsako ye bakādayaḥ
10430311 janeṣv evaṁ bruvāṇeṣu tūryeṣu ninadatsu ca
10430313 kṛṣṇa-rāmau samābhāṣya cāṇūro vākyam abravīt
10430321 he nanda-sūno he rāma bhavantau vīra-sammatau
10430323 niyuddha-kuśalau śrutvā rājñāhūtau didṛkṣuṇā
10430331 priyaṁ rājñaḥ prakurvatyaḥ śreyo vindanti vai prajāḥ
10430333 manasā karmaṇā vācā viparītam ato 'nyathā
10430341 nityaṁ pramuditā gopā vatsa-pālā yathā-sphuṭam
10430343 vaneṣu malla-yuddhena krīḍantaś cārayanti gāḥ
10430351 tasmād rājñaḥ priyaṁ yūyaṁ vayaṁ ca karavāma he
10430353 bhūtāni naḥ prasīdanti sarva-bhūta-mayo nṛpaḥ
10430361 tan niśamyābravīt kṛṣṇo deśa-kālocitaṁ vacaḥ
10430363 niyuddham ātmano 'bhīṣṭaṁ manyamāno 'bhinandya ca
10430371 prajā bhoja-pater asya vayaṁ cāpi vane-carāḥ
10430373 karavāma priyaṁ nityaṁ tan naḥ param anugrahaḥ
10430381 bālā vayaṁ tulya-balaiḥ krīḍiṣyāmo yathocitam
10430383 bhaven niyuddhaṁ mādharmaḥ spṛśen malla-sabhā-sadaḥ
10430390 cāṇūra uvāca
10430391 na bālo na kiśoras tvaṁ balaś ca balināṁ varaḥ
10430393 līlayebho hato yena sahasra-dvipa-sattva-bhṛt
10430401 tasmād bhavadbhyāṁ balibhir yoddhavyaṁ nānayo 'tra vai
10430403 mayi vikrama vārṣṇeya balena saha muṣṭikaḥ
10440010 śrī-śuka uvāca
10440011 evaṁ carcita-saṅkalpo bhagavān madhusūdanaḥ
10440013 āsasādātha caṇūraṁ muṣṭtikaṁ rohiṇī-sutaḥ
10440021 hastābhyāṁ hastayor baddhvā padbhyām eva ca pādayoḥ
10440023 vicakarṣatur anyonyaṁ prasahya vijigīṣayā
10440031 aratnī dve aratnibhyāṁ jānubhyāṁ caiva jānunī
10440033 śiraḥ śīrṣṇorasoras tāv anyonyam abhijaghnatuḥ
10440041 paribhrāmaṇa-vikṣepa-parirambhāvapātanaiḥ
10440043 utsarpaṇāpasarpaṇaiś cānyonyaṁ pratyarundhatām
10440051 utthāpanair unnayanaiś cālanaiḥ sthāpanair api
10440053 parasparaṁ jigīṣantāv apacakratur ātmanaḥ
10440061 tad balābalavad yuddhaṁ sametāḥ sarva-yoṣitaḥ
10440063 ūcuḥ parasparaṁ rājan sānukampā varūthaśaḥ
10440071 mahān ayaṁ batādharma eṣāṁ rāja-sabhā-sadām
10440073 ye balābalavad yuddhaṁ rājño 'nvicchanti paśyataḥ
10440081 kva vajra-sāra-sarvāṅgau mallau śailendra-sannibhau
10440083 kva cāti-sukumārāṅgau kiśorau nāpta-yauvanau
10440091 dharma-vyatikramo hy asya samājasya dhruvaṁ bhavet
10440093 yatrādharmaḥ samuttiṣṭhen na stheyaṁ tatra karhicit
10440101 na sabhāṁ praviśet prājñaḥ sabhya-doṣān anusmaran
10440103 abruvan vibruvann ajño naraḥ kilbiṣam aśnute
10440111 valgataḥ śatrum abhitaḥ kṛṣṇasya vadanāmbujam
10440113 vīkṣyatāṁ śrama-vāry-uptaṁ padma-kośam ivāmbubhiḥ
10440121 kiṁ na paśyata rāmasya mukham ātāmra-locanam
10440123 muṣṭikaṁ prati sāmarṣaṁ hāsa-saṁrambha-śobhitam
10440131 puṇyā bata vraja-bhuvo yad ayaṁ nṛ-liṅga
10440132 gūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥ
10440133 gāḥ pālayan saha-balaḥ kvaṇayaṁś ca veṇuṁ
10440134 vikrīdayāñcati giritra-ramārcitāṅghriḥ
10440141 gopyas tapaḥ kim acaran yad amuṣya rūpaṁ
10440142 lāvaṇya-sāram asamordhvam ananya-siddham
10440143 dṛgbhiḥ pibanty anusavābhinavaṁ durāpam
10440144 ekānta-dhāma yaśasaḥ śrīya aiśvarasya
10440151 yā dohane 'vahanane mathanopalepa preṅkheṅkhanārbha-ruditokṣaṇa-mārjanādau
10440153 gāyanti cainam anurakta-dhiyo 'śru-kaṇṭhyo dhanyā vraja-striya urukrama-citta-yānāḥ
10440161 prātar vrajād vrajata āviśataś ca sāyaṁ
10440162 gobhiḥ samaṁ kvaṇayato 'sya niśamya veṇum
10440163 nirgamya tūrṇam abalāḥ pathi bhūri-puṇyāḥ
10440164 paśyanti sa-smita-mukhaṁ sa-dayāvalokam
10440171 evaṁ prabhāṣamāṇāsu strīṣu yogeśvaro hariḥ
10440173 śatruṁ hantuṁ manaś cakre bhagavān bharatarṣabha
10440181 sa-bhayāḥ strī-giraḥ śrutvā putra-sneha-śucāturau
10440183 pitarāv anvatapyetāṁ putrayor abudhau balam
10440191 tais tair niyuddha-vidhibhir vividhair acyutetarau
10440193 yuyudhāte yathānyonyaṁ tathaiva bala-muṣṭikau
10440201 bhagavad-gātra-niṣpātair vajra-nīṣpeṣa-niṣṭhuraiḥ
10440203 cāṇūro bhajyamānāṅgo muhur glānim avāpa ha
10440211 sa śyena-vega utpatya muṣṭī-kṛtya karāv ubhau
10440213 bhagavantaṁ vāsudevaṁ kruddho vakṣasy abādhata
10440221 nācalat tat-prahāreṇa mālāhata iva dvipaḥ
10440223 bāhvor nigṛhya cāṇūraṁ bahuśo bhrāmayan hariḥ
10440231 bhū-pṛṣṭhe pothayām āsa tarasā kṣīṇa jīvitam
10440233 visrastākalpa-keśa-srag indra-dhvaja ivāpatat
10440241 tathaiva muṣṭikaḥ pūrvaṁ sva-muṣṭyābhihatena vai
10440243 balabhadreṇa balinā talenābhihato bhṛśam
10440251 pravepitaḥ sa rudhiram udvaman mukhato 'rditaḥ
10440253 vyasuḥ papātorvy-upasthe vātāhata ivāṅghripaḥ
10440261 tataḥ kūṭam anuprāptaṁ rāmaḥ praharatāṁ varaḥ
10440263 avadhīl līlayā rājan sāvajñaṁ vāma-muṣṭinā
10440271 tarhy eva hi śalaḥ kṛṣṇa-prapadāhata-śīrṣakaḥ
10440273 dvidhā vidīrṇas tośalaka ubhāv api nipetatuḥ
10440281 cāṇūre muṣṭike kūṭe śale tośalake hate
10440283 śeṣāḥ pradudruvur mallāḥ sarve prāṇa-parīpsavaḥ
10440291 gopān vayasyān ākṛṣya taiḥ saṁsṛjya vijahratuḥ
10440293 vādyamāneṣu tūryeṣu valgantau ruta-nūpurau
10440301 janāḥ prajahṛṣuḥ sarve karmaṇā rāma-kṛṣṇayoḥ
10440303 ṛte kaṁsaṁ vipra-mukhyāḥ sādhavaḥ sādhu sādhv iti
10440311 hateṣu malla-varyeṣu vidruteṣu ca bhoja-rāṭ
10440313 nyavārayat sva-tūryāṇi vākyaṁ cedam uvāca ha
10440321 niḥsārayata durvṛttau vasudevātmajau purāt
10440323 dhanaṁ harata gopānāṁ nandaṁ badhnīta durmatim
10440331 vasudevas tu durmedhā hanyatām āśv asattamaḥ
10440333 ugrasenaḥ pitā cāpi sānugaḥ para-pakṣa-gaḥ
10440341 evaṁ vikatthamāne vai kaṁse prakupito 'vyayaḥ
10440343 laghimnotpatya tarasā mañcam uttuṅgam āruhat
10440351 tam āviśantam ālokya mṛtyum ātmana āsanāt
10440353 manasvī sahasotthāya jagṛhe so 'si-carmaṇī
10440361 taṁ khaḍga-pāṇiṁ vicarantam āśu śyenaṁ yathā dakṣiṇa-savyam ambare
10440363 samagrahīd durviṣahogra-tejā yathoragaṁ tārkṣya-sutaḥ prasahya
10440371 pragṛhya keśeṣu calat-kirītaṁ nipātya raṅgopari tuṅga-mañcāt
10440373 tasyopariṣṭāt svayam abja-nābhaḥ papāta viśvāśraya ātma-tantraḥ
10440381 taṁ samparetaṁ vicakarṣa bhūmau harir yathebhaṁ jagato vipaśyataḥ
10440383 hā heti śabdaḥ su-mahāṁs tadābhūd udīritaḥ sarva-janair narendra
10440391 sa nityadodvigna-dhiyā tam īśvaraṁ pibann adan vā vicaran svapan śvasan
10440393 dadarśa cakrāyudham agrato yatas tad eva rūpaṁ duravāpam āpa
10440401 tasyānujā bhrātaro 'ṣṭau kaṅka-nyagrodhakādayaḥ
10440403 abhyadhāvann ati-kruddhā bhrātur nirveśa-kāriṇaḥ
10440411 tathāti-rabhasāṁs tāṁs tu saṁyattān rohiṇī-sutaḥ
10440413 ahan parigham udyamya paśūn iva mṛgādhipaḥ
10440421 nedur dundubhayo vyomni brahmeśādyā vibhūtayaḥ
10440423 puṣpaiḥ kirantas taṁ prītāḥ śaśaṁsur nanṛtuḥ striyaḥ
10440431 teṣāṁ striyo mahā-rāja suhṛn-maraṇa-duḥkhitāḥ
10440433 tatrābhīyur vinighnantyaḥ śīrṣāṇy aśru-vilocanāḥ
10440441 śayānān vīra-śayāyāṁ patīn āliṅgya śocatīḥ
10440443 vilepuḥ su-svaraṁ nāryo visṛjantyo muhuḥ śucaḥ
10440451 hā nātha priya dharma-jña karuṇānātha-vatsala
10440453 tvayā hatena nihatā vayaṁ te sa-gṛha-prajāḥ
10440461 tvayā virahitā patyā purīyaṁ puruṣarṣabha
10440463 na śobhate vayam iva nivṛttotsava-maṅgalā
10440471 anāgasāṁ tvaṁ bhūtānāṁ kṛtavān droham ulbaṇam
10440473 tenemāṁ bho daśāṁ nīto bhūta-dhruk ko labheta śam
10440481 sarveṣām iha bhūtānām eṣa hi prabhavāpyayaḥ
10440483 goptā ca tad-avadhyāyī na kvacit sukham edhate
10440490 śrī-śuka uvāca
10440491 rāja-yoṣita āśvāsya bhagavāṁl loka-bhāvanaḥ
10440493 yām āhur laukikīṁ saṁsthāṁ hatānāṁ samakārayat
10440501 mātaraṁ pitaraṁ caiva mocayitvātha bandhanāt
10440503 kṛṣṇa-rāmau vavandāte śirasā spṛśya pādayoḥ
10440511 devakī vasudevaś ca vijñāya jagad-īśvarau
10440513 kṛta-saṁvandanau putrau sasvajāte na śaṅkitau
10450010 śrī-śuka uvāca
10450011 pitarāv upalabdhārthau viditvā puruṣottamaḥ
10450013 mā bhūd iti nijāṁ māyāṁ tatāna jana-mohinīm
10450021 uvāca pitarāv etya sāgrajaḥ sātvanarṣabhaḥ
10450023 praśrayāvanataḥ prīṇann amba tāteti sādaram
10450031 nāsmatto yuvayos tāta nityotkaṇṭhitayor api
10450033 bālya-paugaṇḍa-kaiśorāḥ putrābhyām abhavan kvacit
10450041 na labdho daiva-hatayor vāso nau bhavad-antike
10450043 yāṁ bālāḥ pitṛ-geha-sthā vindante lālitā mudam
10450051 sarvārtha-sambhavo deho janitaḥ poṣito yataḥ
10450053 na tayor yāti nirveśaṁ pitror martyaḥ śatāyuṣā
10450061 yas tayor ātmajaḥ kalpa ātmanā ca dhanena ca
10450063 vṛttiṁ na dadyāt taṁ pretya sva-māṁsaṁ khādayanti hi
10450071 mātaraṁ pitaraṁ vṛddhaṁ bhāryāṁ sādhvīṁ sutam śiśum
10450073 guruṁ vipraṁ prapannaṁ ca kalpo 'bibhrac chvasan-mṛtaḥ
10450081 tan nāv akalpayoḥ kaṁsān nityam udvigna-cetasoḥ
10450083 mogham ete vyatikrāntā divasā vām anarcatoḥ
10450091 tat kṣantum arhathas tāta mātar nau para-tantrayoḥ
10450093 akurvator vāṁ śuśrūṣāṁ kliṣṭayor durhṛdā bhṛśam
10450100 śrī-śuka uvāca
10450101 iti māyā-manuṣyasya harer viśvātmano girā
10450103 mohitāv aṅkam āropya pariṣvajyāpatur mudam
10450111 siñcantāv aśru-dhārābhiḥ sneha-pāśena cāvṛtau
10450113 na kiñcid ūcatū rājan bāṣpa-kaṇṭhau vimohitau
10450121 evam āśvāsya pitarau bhagavān devakī-sutaḥ
10450123 mātāmahaṁ tūgrasenaṁ yadūnām akaron ṇṛpam
10450131 āha cāsmān mahā-rāja prajāś cājñaptum arhasi
10450133 yayāti-śāpād yadubhir nāsitavyaṁ nṛpāsane
10450141 mayi bhṛtya upāsīne bhavato vibudhādayaḥ
10450143 baliṁ haranty avanatāḥ kim utānye narādhipāḥ
10450151 sarvān svān jñati-sambandhān digbhyaḥ kaṁsa-bhayākulān
10450153 yadu-vṛṣṇy-andhaka-madhu dāśārha-kukurādikān
10450161 sabhājitān samāśvāsya videśāvāsa-karśitān
10450163 nyavāsayat sva-geheṣu vittaiḥ santarpya viśva-kṛt
10450171 kṛṣṇa-saṅkarṣaṇa-bhujair guptā labdha-manorathāḥ
10450173 gṛheṣu remire siddhāḥ kṛṣṇa-rāma-gata-jvarāḥ
10450181 vīkṣanto 'har ahaḥ prītā mukunda-vadanāmbujam
10450183 nityaṁ pramuditaṁ śrīmat sa-daya-smita-vīkṣaṇam
10450191 tatra pravayaso 'py āsan yuvāno 'ti-balaujasaḥ
10450193 pibanto 'kṣair mukundasya mukhāmbuja-sudhāṁ muhuḥ
10450201 atha nandaṁ samasādya bhagavān devakī-sutaḥ
10450203 saṅkarṣaṇaś ca rājendra pariṣvajyedam ūcatuḥ
10450211 pitar yuvābhyāṁ snigdhābhyāṁ poṣitau lālitau bhṛśam
10450213 pitror abhyadhikā prītir ātmajeṣv ātmano 'pi hi
10450221 sa pitā sā ca jananī yau puṣṇītāṁ sva-putra-vat
10450223 śiśūn bandhubhir utsṛṣṭān akalpaiḥ poṣa-rakṣaṇe
10450231 yāta yūyaṁ vrajaṁn tāta vayaṁ ca sneha-duḥkhitān
10450233 jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṁ sukham
10450241 evaṁ sāntvayya bhagavān nandaṁ sa-vrajam acyutaḥ
10450243 vāso-'laṅkāra-kupyādyair arhayām āsa sādaram
10450251 ity uktas tau pariṣvajya nandaḥ praṇaya-vihvalaḥ
10450253 pūrayann aśrubhir netre saha gopair vrajaṁ yayau
10450261 atha śūra-suto rājan putrayoḥ samakārayat
10450263 purodhasā brāhmaṇaiś ca yathāvad dvija-saṁskṛtim
10450271 tebhyo 'dād dakṣiṇā gāvo rukma-mālāḥ sv-alaṅkṛtāḥ
10450273 sv-alaṅkṛtebhyaḥ sampūjya sa-vatsāḥ kṣauma-mālinīḥ
10450281 yāḥ kṛṣṇa-rāma-janmarkṣe mano-dattā mahā-matiḥ
10450283 tāś cādadād anusmṛtya kaṁsenādharmato hṛtāḥ
10450291 tataś ca labdha-saṁskārau dvijatvaṁ prāpya su-vratau
10450293 gargād yadu-kulācāryād gāyatraṁ vratam āsthitau
10450301 prabhavau sarva-vidyānāṁ sarva-jñau jagad-īśvarau
10450303 nānya-siddhāmalaṁ jñānaṁ gūhamānau narehitaiḥ
10450311 atho guru-kule vāsam icchantāv upajagmatuḥ
10450313 kāśyaṁ sāndīpaniṁ nāma hy avanti-pura-vāsinam
10450321 yathopasādya tau dāntau gurau vṛttim aninditām
10450323 grāhayantāv upetau sma bhaktyā devam ivādṛtau
10450331 tayor dvija-varas tuṣṭaḥ śuddha-bhāvānuvṛttibhiḥ
10450333 provāca vedān akhilān saṅgopaniṣado guruḥ
10450341 sa-rahasyaṁ dhanur-vedaṁ dharmān nyāya-pathāṁs tathā
10450343 tathā cānvīkṣikīṁ vidyāṁ rāja-nītiṁ ca ṣaḍ-vidhām
10450351 sarvaṁ nara-vara-śreṣṭhau sarva-vidyā-pravartakau
10450353 sakṛn nigada-mātreṇa tau sañjagṛhatur nṛpa
10450361 aho-rātraiś catuḥ-ṣaṣṭyā saṁyattau tāvatīḥ kalāḥ
10450363 guru-dakṣiṇayācāryaṁ chandayām āsatur nṛpa
10450371 dvijas tayos taṁ mahimānam adbhutaṁ
10450372 saṁlokṣya rājann ati-mānusīṁ matim
10450373 sammantrya patnyā sa mahārṇave mṛtaṁ
10450374 bālaṁ prabhāse varayāṁ babhūva ha
10450381 tethety athāruhya mahā-rathau rathaṁ
10450382 prabhāsam āsādya duranta-vikramau
10450383 velām upavrajya niṣīdatuḥ kṣanaṁ
10450384 sindhur viditvārhanam āharat tayoḥ
10450391 tam āha bhagavān āśu guru-putraḥ pradīyatām
10450393 yo 'sāv iha tvayā grasto bālako mahatormiṇā
10450400 śrī-samudra uvāca
10450401 na cāhārṣam ahaṁ deva daityaḥ pañcajano mahān
10450403 antar-jala-caraḥ kṛṣṇa śaṅkha-rūpa-dharo 'suraḥ
10450411 āste tenāhṛto nūnaṁ tac chrutvā satvaraṁ prabhuḥ
10450413 jalam āviśya taṁ hatvā nāpaśyad udare 'rbhakam
10450421 tad-aṅga-prabhavaṁ śaṅkham ādāya ratham āgamat
10450423 tataḥ saṁyamanīṁ nāma yamasya dayitāṁ purīm
10450431 gatvā janārdanaḥ śaṅkhaṁ pradadhmau sa-halāyudhaḥ
10450432 śaṅkha-nirhrādam ākarṇya prajā-saṁyamano yamaḥ
10450441 tayoḥ saparyāṁ mahatīṁ cakre bhakty-upabṛṁhitām
10450443 uvācāvanataḥ kṛṣṇaṁ sarva-bhūtāśayālayam
10450445 līlā-manuṣyayor viṣṇo yuvayoḥ karavāma kim
10450450 śrī-bhagavān uvāca
10450451 guru-putram ihānītaṁ nija-karma-nibandhanam
10450453 ānayasva mahā-rāja mac-chāsana-puraskṛtaḥ
10450461 tatheti tenopānītaṁ guru-putraṁ yadūttamau
10450463 dattvā sva-gurave bhūyo vṛṇīṣveti tam ūcatuḥ
10450470 śrī-gurur uvāca
10450471 samyak sampādito vatsa bhavadbhyāṁ guru-niṣkrayaḥ
10450473 ko nu yuṣmad-vidha-guroḥ kāmānām avaśiṣyate
10450481 gacchataṁ sva-gṛhaṁ vīrau kīrtir vām astu pāvanī
10450483 chandāṁsy ayāta-yāmāni bhavantv iha paratra ca
10450491 guruṇaivam anujñātau rathenānila-raṁhasā
10450493 āyātau sva-puraṁ tāta parjanya-ninadena vai
10450501 samanandan prajāḥ sarvā dṛṣṭvā rāma-janārdanau
10450503 apaśyantyo bahv ahāni naṣṭa-labdha-dhanā iva


contentsb.