C I T A T E N (S a n s k r i e t )

ह्र्दि यस्य प्रेरनया
pita aham asya jagatah viii sabdah khe
brahmaivedam amrtam purustad brahma
भयम् dvitîyâbhinivesatah स्याद्
nayanam galad-asru-dharaya
ओम् अज्नान तिमिरान्धस्य जनानान्जन-सलाकया
yat tad agre visam iva
सत्त्वात् सन्जायते ज्नानम्
भर्गो देवस्य दिमहि
मत्तः स्म्र्तिर् ज्नानम् अपोहनम्
असोच्यान् अन्वसोचस् त्वम्
देहिनो ऽस्मिन् यता देहे 116
मात्रा-स्पर्सास् तु कौन्तेय
योगेन वा तद अत्मनम् वेदेहाया निवर्तते 1
त्यक्त्वा कर्म फल सन्गम्
नासतो विद्यते भावो नाभवो विद्यते सतः
कालोऽस्मि
माहिम्स्यात् सर्व-भुतानि
अद्वेस्ता सर्व bhûtânam
कार्यते ह्य् अवसः कर्म
पान्दिताः सम-दर्सिनः
yada yada hy dharmasya
dharmo raksati raksitah
मत्-स्थानि सर्व bhûtâni न चाहम् तेसु अवस्थितः
om bhur buvah svah tat savitur varanyam
vedais ca sarvair aham eva vedyo
माम् एकम् सरनम् व्रज
बहु साखा ह्य् अनन्तस् च बुद्धय व्यवसायिनाम्
त्रैगुन्यो-विअया वेदा
स्रद्ध-विर्य-स्म्र्ति-समाधि-प्रज्न-pûrvakah इतरेसम्
ब्रह्मनो हि प्रतिस्थानम्
वान्छा-कल्प-तरुभ्यस् च क्र्पा-सिन्धुभ्य एव च
trinad api sunicena taror api sahisnuna
प्रजहाति यदा कामान्, सर्वान् पार्थ मनो-गतान्
वासुदेवः सर्वम् इति
न वै जनो जातु कथन्चन
se saba sangira sange je koilo bilas
विहाय कामन् यः सर्वन्, पुमम्स् चरति निह्स्प्र्हह
न तु एवानम् जातु नासम् न त्वन् नेमे जनाधिपाः
वनास्रमाचारवत पुरुसेन पर पुमन्
नेहाभिक्रम-नासोऽस्ति प्रत्यवयो न वियते
mucyante sarva kilbisaih
brahma nityam yajne pratisthitam
हिरन्मयेन पात्रेन सत्यस्यापिहितम् मुकम् तत् त्वम्
अहम् बिज-प्रदः पिता
माय ततन् इदम् सर्वम् जगत् अव्यक्त mûrtinah
प्रक्र्तेः क्रियमानानि
मयि सर्वानि कर्मानि
मन्मना भवो मद्-भक्तो
सर्व-धर्मान् परित्यज्य माम् एकम् सरनम् व्रज
ye me matam idam nityam
तत्रार्पिता न्यमितः सम्रने न कलः
yajnarthat karmano'nyatra loko yam karma bandanah
निग्रहः किम्करिस्यति 332 उत्सिदेयः इमे लोकाः न कुर्याम् कर्म चेद् अहम्
पर-धर्मो भयावहः
काम एस, क्रोध एस
कार्यते ह्य् अवसः
विधेयात्मा प्रसादम् अधिगच्छति
न चास्य सर्व-bhûtesu कस्चिद् अर्थ-व्यपरास्रयः
अनपक्सः सुचिर् दक्स उदासिनो
कालः कलयताम् अहम्
अहम् एवाक्सयः कलो
janam janena janayam
etad u haiva bhagavato vishnoh
नमो ज्योतिर्-लोकायः कालायनानिमिसाम् पतये
ज्योतिसाम् रविर् अम्सुमान्
एकत्वेन प्र्थक्त्वेने बहुधा
तत्र srîr विजय भुतिर्
राजर्सिनाम् अहम् मनु
मानसाः जाताः
अनादि मत् परम् ब्रह्मा न सत् तन् नासद् उच्यते
नित्यो नियानम् चेतनस् चेतनम्
मम वर्त्मानुवर्तन्ते मनुस्यः पार्थ सर्वसः
सम्बवामि आत्मा-मायया
यस्याप्रसादान् न गतिः कुतो
जाहार प्रसादे भै, एभव तोरिय यै
mam ekam saranam vraja
एते चाम्स कला पुम्सः
मायि सर्वनि कर्मानि
सम्भवामि युगे युगे
janma karma ca me divyam
बहवो ज्नान तपसा
क्सन pratiyogî परिनाम अपरान्थ निग्राह्यः क्रमः
भोक्तारम् यज्न तपसम्
अहम् हि सर्व-यज्नानाम् ह्र्द्-देसेऽर्जुन तिस्थति
नमो ब्रह्मन्य-देवय गो-ब्राह्मन-हिताय च
bhûta-भावोद्भव-करो विसर्गः कर्म-सम्ज्नितः
karmani akarma yah pasyed
viryam me duscaram tapah
हरे नाम हरेर् नाम हरे नमैव केवलम्
स्तुले भगवतो रुपे मनः सन्धारयेद् धिया
paurusam nrsu 414 haranti prasabham manah
चितामानि धम 418 स्थिरम् सुखम् आसनम्
स्रोत आकासयोः सम्बन्ध सम्यमात् दिवियम् स्रोतम्
ते सम्मधौ उपसर्गाः व्युत्थान सिद्धय
bhûtam, भवत्, भव्यम्
नायम् लोकोऽस्त्य् अयज्नस्य कुतोऽन्यः
yoga citta vrtti nirodah
rahasyam uttamam
धर्मम् हि साक्साद्-भगव प्रनिनम्

 




 



G e c i t e e r d e  V e d i s c h e  L i t e r a t u u r -

चैतन्य चरिताम्रित

भागवत् Gîtâ

Srîmad भागवतम्

महाभारत्

Moendaka Upanishad

Srî Îsopanisâd

रामायन

भक्ति-रसाम्र्त-सिन्धु

ब्रह्मा सम्हिता

योग Sûtra

ब्र्हन्-नारदिय पुरान